पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/३५८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सूं १८, मे २२ ] ॲटमं मण्डलम् अ॒ने॒हः । मि॒ित्र॒ । अर्थमन् । नृश्यत् । घृ॒रु॒ण॒ । शंस्य॑म् । त्रि॒ऽत्ररू॑यम् । मरुत॒ः । य॒न्त । नः । हुर्दिः ॥ २१ ॥ बेङ्कट० हे मित्र॥ अर्यमन्। वरुण | मरुतः ! कपापम् मनुष्ययुक्तम् शंस्थम् त्रिच्उदिष्कम्' (?) गृहम् अस्मभ्यं प्रयच्छत ॥ २१ ॥ ये वि॒द्धि मृ॒त्युव॑न्धय॒ आदि॑त्या॒ा मन॑व॒ः स्ति॑ । प्र सू न॒ आयु॑ज॒व विरेवन ||२२|| ये । चि॒त् । हि । मृ॒त्युऽव॑न्धत्रः 1 आदि॑त्याः | मन॑वः । स्मसि | प्र । सु । नः॒ः । आर्युः । जसै | तिरेतन ॥ २२ ॥ वेङ्कट० ये चिंतू हि मृत्युबन्धताः हे आदित्याः ! मनुष्याः भवामः | तेषां सुद्ध आयु: वर्धयत जीवनायेति ॥ २२ ॥ १६४१ इति पष्ठाष्टके प्रथमाध्याये आष्टाविंशो वर्गः ॥ [९] समाः

  • सोमरिः काण्व ऋषिः | अनिर्देवता, चतुपचड़ियोः आदित्याः अन्त्ययोः

नसदस्युः पौरुकुत्स्यः । पविश्यम्: प्रगाथः (=विषमाः ककुभः, सतोदत्यः ), सप्तविंशी द्विपदा बिरादू, अष्टाविंश्यादित्रयस्त्रिश्यताः प्रगाधः {=समाः ककुभः, दिपमाः सतोबृहत्यः), चतुस्त्रिशी उष्णिक, अन्त्या पहूक्तिः 1 पशी सर्वोोहवी, पर्धेिशी कप, तं गृ॑र्धया॒ स्व॑र्णरं दे॒वासो॑ दे॒वम॑र॒तिं द॑धन्विरे । दे॒व॒त्रा इ॒व्यमोहरे ॥ १ ॥ तम् । ग॒र्धय॒ । स्वैःऽनरन् । दे॒वास॑ः । दे॒वम् । अर॒तिम। दूध॒न्त्ररे । दे॒व॒ऽत्रा ॥ ह॒व्यम्। आ । उ॒हिरे ॥ १ ॥ चेङ्कट० सोमरिः । तम् स्तुहिं 'सर्वमनुष्यम् । देवाइच देवम् गन्तारं धारयन्ति मनुष्याश्च भनेन देवेषु हश्यम् बहुन्ति ॥ १ ॥ विभू॑तरात विप्र चि॒त्रशचिपम॒ग्निष् य॒न्तुर॑म् । अ॒स्प मेध॑स्य स॒ोम्यस्य॑ सोभरे प्रेम॑ध्व॒राय॒ पू॒व्ये॑म् ॥ २ ॥ विभू॑तऽस॒तिम् । त्रप्र । चि॒त्रऽशचिपम् । अ॒ग्निम् । व॒ि । य॒न्तुर॑म् । अ॒स्य । मेध॑स्य । सो॒म्यस्य॑ । सोमो॒ प्र | ग्| अध्व॒राय॑ पूम् ॥ २ ॥ ३.३. नारित मूको. ४-४. "यदे॰ मूको ८-३३- १. विदितिर्फ मूको. २. दिल सूको.