पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/३५९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्वेद समाप्ये {६, अ १ व २९. वेट० विभूतदानम् मेधाविन् चित्रदीप्तिम् अग्निम् स्तुहि यन्तारम् । अस्ग यशस्य सोमाइंस्य 'हे सोभरे ।' प्रकर्पेण स्तुद्दि अग्निम्, योऽयं यज्ञाम मुल्यो भवति ॥ २ ॥ यजि॑ष्ठं त्वा वष्टमहे दे॒षं दे॑त्र॒जा होता॑र॒मम॑स्य॑म् | अ॒स्य य॒ज्ञस्य॑ सु॒तु॑म् ॥३॥ यजि॑ष्ठम् । आ॒ । व॒महे॒ । दे॒वम् । दे॒त्र॒ना । होता॑रम् । अम॑र्त्यम् अ॒स्य य॒ज्ञस्थे॑ सु॒तु॑म ॥ ३ ॥ यशम्य यज्ञम्, वेट०] यवतमम् वा वृणीमहे देवम् देवेषु 'होतारम् अमर्न्यम् अस्य यस्य अति होता भवति ॥ ३ ॥ ऊर्जो नपतं सुभगै सुदीदि॑ितिम॒ग्नि श्रेष्ठ॑योचियम् । स नो॑ मि॒त्रस्य॒ वरु॑णस्य॒ सो अ॒पामा सु॒म्नं य॑क्षते दि॒नि ॥ ४ ॥ ऊ॒र्ज । नपा॑तम् । सु॒भग॑म् । सु॒ज्दोदि॑ितिम् । अ॒तिम् । श्रेष्ट॑ऽशोचिषम् । स । न॒ । मि॒त्रस्य॑ ऽ वरु॑णस्य 1 स । अ॒पाम् । आ । सुम्नम् । यक्षते । दि॒निं ॥ ४ ॥ बेट० 'ऊर्जपुनम सुभगम् सुदीसम् अमिम् भेटशोचिषम् | रश्मय शोचोगि नृणीम | रा कस्माकम् पुलेके मित्रादीना स्वभूवम् अन्नम् भा याचते ॥ ४ ॥ यः स॒मिधा य आहु॑ती यो वेदन दाश॒ भर्तीतो॑ अ॒ग्नये॑ । यो नम॑सा स्व॒ध्व॒रः ॥५॥ य । स॒मा॒ऽइवः॑ । य । आऽहु॑ती। य | वेदैन । ददा | गर्त | अ॒ये॑ । य । नम॑सा । || सुऽअध्वर ॥५॥ बैङ्कट० य समिधा, याहुयाय च स्वाध्यायेन दानं करोति मनुष्य "अन्नय | 'स्वाध्याये घ' वाचिकम् दानमस्ति । य च नमस्कारेण दान सम्पादयति । दानसमो नमस्कारश्चेत्यर्थ । यद्वा मनुष्येभ्य भदोयमान मन्नम्। स सर्व सुज्ञ ॥ ५ ॥ इति के प्रथमाध्याये एकोनविंशो वर्ग ॥ तस्येदये॑न्तो॒ रंयन्त आ॒शव॒स्तस्य॑ घृ॒नित॑षं॒ यश॑ः । न रामहो॑ दे॒वकृ॑तं कुर्तश्च॒न न मयैकृतं नशत् || ६ || तस्य॑ । इत् । अर्व॑न्त । इ॒हय॒न्ते॒ । आ॒शवं॑ । तस्ये॑ सु॒म्नऽत॑मम् । यसै । न । तम् । अहे | देवकृ॑तम् । कुतं । च॒न । न । मयैकृतम् | नशत् ॥ ६ ॥ वेट तस्य एव सातव्याप्ता हस्य ईप्तमम् यश तमू देवतम् मयेकृतम् वा पापम् न व्याप्नोति कुछ चन इति ॥ ६ ॥ 31 हे सेभ वे मूको २२ रे म वि "तारमम आन्याहुनिभिसा ५ ६ यश्च अ ६६ नास्ति भ ३३ कपु" मूको ७ प्रतीय मूझो ८८. नास्ति मू