पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/३६१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

यविदेसभाग्ये [ गृहे ग्लोमम् इनिदच धारपति विवरणीय अवद्धि भगते कृतम् ( स ८, १९,१० ) इति विम॑स्य वा स्तुव॒तः स॑हसो यो मक्षूत॑मस्य रा॒तिषु॑ । अ॒वदे॑वम॒परि॑मत्ये॑ कृधि॒ यसै विवि॒दुप॒ो वच॑ ॥ १२ ॥ निश॑स्य । वा॒ा । स्तु॒क्त । स॒ह॒स॒ । य॒हो इति॑ । म॒धु॒ऽत॑मस्य | रा॒तिषु॑ । अ॒य ऽदॆवम् । उपरि॑ऽमर्त्यम् । कृ॒धि॒ । यो इति॑ वि॒दुप॑ । वच॑ ॥ १२ ॥ वेडट० मेधाविन हे परस्य पुत्र शिवस्य चा वानेषु महबत प्रयष्टतदर्थस्य "तस्योभयस्यान्नम् अवदेवम् उपरिमर्त्यम् कुशसपित ! जानत स्तोत्रम् ॥ १२ ॥ धेट० यस्य अग्नि उस भक्षयन् ब्याप्नोति । स यो अ॒ग्नि ह॒व्पदा॑तिभि॒र्नमो॑भि सु॒दक्ष॑मा॒ाविसति । वि॒रा वा॑मि॒रचिदम् ॥१३॥ य । अ॒ग्निम् । ह॒व्यदा॑तिऽभ । नम॑ ऽभि | वा । सुदम् । आ॒ऽनना॑स॒ति । गिरा | था | अ॒जिरऽशचिषम् ॥ १३ ॥ १, ३१. इम्यानि च ॥ वेङ्कटय अभिष हविदाने नमस्कार वा सुबहम् परिचरति स्तुत्या वा अमनशीलरश्मिन् । उत्तरन सम्बन्ध ॥ १३ ॥ स॒मिधा यो निशि॑िती दाश॒ददि॑ति॒ धाम॑भिरस्य॒ मये॑ः । विश्वे॑त् स धी॒भिः सु॒भग॒ो जाँ अति॑ि यु॒स्रैरु॒द्र इ॑व तारिपत् ॥ १४ ॥ सग्दधा॑ । १ । निशिती । दाश॑त् । अदि॑तिम् । धाम॑ऽभि । अ॒स्य॒मये॑ । विश्वा॑ । इत् । स । धी॒भि 1 स॒इभ । जनन् | अति॑ि | चुम्ने | द्रव | तारिषत् ॥१४॥ चेट० समिधा य मन्त्रण संस्कृतया मीणयति अभिमस सेमोमि अस्य मनुष्य विज्ञान एव कर्मभि सुधन' जनान, मन्नैश्च उदकानीच आत सरति ॥ १४ ॥ तद॑ग्ने॑ शु॒म्नमा भ॑र॒ यत् स॒ासह॒त् सद॑ने॒ ञं चि॑द॒त्रिण॑म् । म॒न्यं॒ जन॑स्य हूः ॥१५॥ तत् । अ॒ग्ने । च॒सम् । आ । भर॒ । य | स॒सह॑त् । सद॑ने । कम् । चि॒ित् । अ॒त्रिण॑म् । म॒युम् । जन॑स्य । दु॒ ऽध्ये ॥ १५ ॥ ६० तत् अमे | धनम् आहर, मत् अभिभवति गृहे वर्तमानम् क्म् चित् अपि राक्षसम्, क्रोधम् जनस्य दुर्बुदे ॥ ३५ ॥ " इति षाष्टके प्रथमाध्याये एक वर्ग १५ n १श्रिय भूको २२ चामः नि. ३०२ ५५ "श्यान्न देय मूको १ या मुफो. १० १० नारित मूको पालामु अर ९ विजन ग श्रात्य त मूकदे ७ तु स २१,११, ४४ पादामेषु वि ८ भन्ने मुक़ो,