पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/३६३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२६४६ नाग्वंदे सभाप्ये [ भ६, अ १, ३२. घेट० भद्रम् मनः कुरु सद्‌माने, गेन मनसा स्पम् अभिभवसि समामेषु शत्रूत्भन समुहि स्थिराणि धनूंषि यहूनि दिसताम् । पये शत्रून हनाम' सय अभ्येवणैः ॥ २० ॥ इति पहाष्टके प्रथमाध्याये द्वात्रिंशो वर्गः ॥ ईन्हें वि॒रा मनु॑हि॑तं॒ यं दे॒वा दू॒तम॑र॒र्ति न्ये॑रि॒रे । यजि॑ष्ठं ह॒व्य॒वाह॑नम् ॥ २१ ॥ इ॑ळै । गि॒रा । मनु॑ःऽहि॒तम् । यम् । दे॒वाः । द्रुत्तम् । अ॒रतिम् । नि॒िऽसि । यजिष्ठम् | ह॒न्प॒ ऽवाह॑नम् ॥२१॥ वेट० स्लौमि स्तुत्या मनुना दिलम, यम् देवाः दूतम् गन्तारम् भूय प्रापयन् यद्धृतमम् इदियो बोढारम् ॥ २१ ॥ ति॒ग्मज॑म्भाय॒ तरु॑णाय॒ राज॑ते॒ भयो॑ गायस्य॒ग्नये॑ । यः पि॒श्ते॑ सू॒नृता॑भिः सु॒वीर्य॑म॒निघृ॒तेभि॒राहु॑तः ॥ २२ ॥ ति॒म्मऽज॑म्भाय | तरु॑णाय | राज॑ते । प्रय॑ः । गा॒यु॑सि॒ । अ॒ग्नये॑ । यः । वि॒श्ते॑ । सु॒नृता॑भिः । सु॒द॒यीर्य॑म् । अ॒ग्निः । घृ॒तेभि॑ः । आऽहु॑तः ॥ २२ ॥ बेट० तिग्मतंष्ट्रय यूने राजते अद्यम् पदसि आगे, यः आहेपयति वाग्भिः सुवीम्स्रोतारम् अमिः घृतेश्च आहुतः ॥ २२ ॥ यदी॑ घृ॒तेभि॒राहु॑तो॒ वाशी॑म॒ग्रिर्भर॑त॒ उच्चाव॑ च । असु॑र इव नि॒र्णज॑म् ॥ २३ ॥ यदि॑ । घृ॒तेभिः॑ः । आऽहु॑तः । वाशी॑म् । अ॒ग्निः । भर॑ते । उ । च॒ । अवं॑ । च॒। असु॑रःद्ध्व । नि॒ऽनज॑म् ॥ २३ ॥ चेङ्कट० यदि अग्निः धृतैः आहुतः, ज्यालाम् अभिः बहुति रथैः नीचैः च । 'याशी' ( निघ १, ११ ) इति वाङ्नाम' वाशतिरुतिकर्मा, इई तुज्यालामा समाचाच बिभर्ति, 'तथा निविंशत' इति ॥ २३ ॥ 1 यो ह॒व्यन्यैर॑यता मनु॒र्हितो दे॒व आसा सु॑म॒न्धन । विवा॑सते॒ वार्या॑णि स्वध्व॒रो होता॑ दे॒वो अम॑र्त्यः ॥ २४ ॥ यः । ह॒व्याने॑ । ऐर॑यत । मनु॑ःऽ॑ितः । दे॒वः । आ॒सा | सु॒ऽग॒न्धिनः॑ । विवा॑सते 1 वार्या॑णि । सु॒ऽअ॒ध्व॒रः | होता॑ दे॒वः | अमर्त्यः ॥ २४ ॥ वेङ्कट० मः बीपि प्रेरितवान् मनुना निहित सुपशः होता देवः अमर्थ ॥ ४ ॥ 1. भ६° मूको. २-२. तया ६. चन्दना मूको. देवः आस्येन शोभनगन्धेन स निर्गमयति धनानि ३३. नाहित मुको, ४. भशोषयसि भूको. ५. शाहुतयः यूको. ७ पातेम्बरतिकम वि पाशतेश्वरतिमा ८. मूको. ९.९. सदानी विश्व विद्र तदनी विदास सूको. १० दितः स मूको,