पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/३६८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२म ३ ] अटमं मण्डलम वो॑ल॒प॒विऽभि॑ । स॒रुत॒ । क्रुभुक्षणः । आ 1 रु॒द्वास॒ । सुट्टीतऽभि॑ । इ॒पा | नू । अथ । था । गत । पुरु॒स्पृह | य॒ज्ञम् । आ । सोभरी॒ऽयव॑ ॥ २ ॥ । बेड्डपविधि हे मयत 1 भद्दान्त ! अय आ गच्छत रुद्रपुत्राः! सुदीसिभि स्थै भब्रेन सह अस्माकं दे यहुभिः स्वहणीयाः ! यशम् सोभरि कामयमाना ॥ २ ॥ वि॒िद्या हि रु॒द्रिया॑णि॒ शुष्म॑मृ॒ग्रं म॒रुत॒ां शिमी॑वताम् । विष्णो॑रे॒षस्य॑ म॒ळ्हुषा॑म् ॥ ३ ॥ वि॒िद्म।हि । रु॒द्रियो॒णाम् । शु॒ष्म॑म् अ॒मम् । म॒रुतम्। शियताम् । ष् ए॒पस्यै | मीळ्हुपम् ॥३॥ चेङ्कट० जानौमः हि पुत्राणाम् यहम् उद्गूर्णम् गरुताम् कर्मवसाम् विष्णो दृषणीयस्थ सेक्डूणामु त्पादयतां यज्ञम् ॥ ३ ॥ वि द्वि॒पानि॒ पाप॑त॒न् तिष्ठ॑द् दु॒च्छ॒नोभे यु॑जन्त॒ रोद॑सी | प्र धन्वा॑न्यैरत शु॒भ्रसादयो यदे॒ज॑थ स्वभानवः ।। ४ ।। पि । पानि॑ । पाप॑तन् । तिष्ठ॑त् । दु॒च्छूना॑ । उ॒भे इति॑ । यु॒ज॒न्त॒ रोद॑सी॒ इति॑ । न । धन्वा॑नि । ए॒र॒त । शु॒न॒ऽखा॑य॒ । यत् । एज॑थ । स्व॒ऽभा॒न॒ ॥ ४ ॥ चे० वि पतन्ति द्वीपान्तराणि 'तिष्ठन्ति च दुखेन युक्तानि पतत्तु च मासु । द्रोपान्तरेम्य पतन्तयावापृथियौ उभे युद्धन्ति । दिवि च पृथिव्या च भवन्ति मख्छ । म धन्यानि । हे शुभ्रसादय ! यदा कम्पध्ये स्रदीप्तय, उदानोम् प्रयच धन्वानि प्रति निरुदुकान देशान् मति मध्येति ॥ ४ ॥ अच्यु॑ता चिद् वो॒ो अज्म॒न्ना नाम॑दति॒ परि॑तास॒ वन॒स्पति॑ः । भूमि॒र्या॑मै॑षु रेजते ॥५॥ यच्नु॑ता।चि॒त्।वः॒ । अग्ने॑न्।आ | नान॑दति । पर्वतास | वन॒स्पति॑ 1 भूमि॑ १ यामे॑षु॥हॆजते॒ ॥ ५॥ चेङ्कट अच्युतान्यपि दृढान्यपि युष्माकं गमने कम्पमानानि शब्द कुर्वन्ति । शिशेधया वनस्पति पंचत्यन्युतानि निर्विशति । भूमि च गमनेषु कम्यते ॥ ५ ॥ 4 'इति पाष्टके प्रथमाध्याये पविशो वर्ग । अमा॑य वो मरुतो॒ यात॑वे॒ द्यौर्जित॒ उत्त॑रा बृहत् 1 यत्र॒ा न॒रो देदि॑शते त॒नूष्पा त्वक्षांसि वा॒ातो॑जसः ॥ ६ ॥ 1 अमा॑य 1 च॒ । म॒रु॒त । गात॑वे । यौ । जिहाँते | उत्तेरा | बृहत् । यत्र॑ । नर॑ । देदि॑ते । त॒नू॑ । क्षा 1 लक्षासि | बाइऽओजस ॥ ६ ॥ 1 1. नि मूको, २. दीपान्यात अ मूको ६६. नास्ति मूको, मूको. १. रीमूको ५, यश