पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/३७७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१६५८ प्रयोऽष्टकाः सा ‘पिं न 4:" पर्दैरुवैताक्षरसप्तसट्रूपै.! पदानि महापदायां कृवियो 'मा स्वादष्टको S मध्ये पूर्वो सां ऋग्वेदे समाप्ये af पत्रक शाकम् – 'सा करनवीद बलिटा वाऽहमस्मीति पराकमगाणस मेश्राणि समोहीत, पूर्वो मा प्रयुजम् इति । अयोणित्रवीत् अप मे मो पूर्वागायन्ता इति । तथेति । तस्मिन् समादयेताम् । पूर्वप्रयोगमन्याणीत पूर्वाप्यानमन्या रश्मादेने एवं प्रयुते । तस्यादु क्किकुभाषित्याख्यागते’ { तु. जैना ३,१९५ ) । चतुष्पदाउनुष्दुधों * यहा वि पार्थि पदकं नवराजयोदशकैः पचापि स्तौपम्" इत्पुष्णिमियं ऐकाम मध्यमोव इति भनेजागतपाद नवको काविराणाम मष्टरूपां प्रबदुन्ति रोचत कोषा ग्रा प्र धातम॒भ्य॑मि॒नर्णे सदा 'ar वि॒द्धांस हवामहे क् स्याङ् अनुष्टुब्गम फवयो प्यार सोम॑म् aft: जागवावटको 1 यापि पानी पटकानि । पङ्क्ति रुपाके १ ॥ ८ ॥ नः । स्यात् पिपीलिकमध्या ॥ ९ ॥ [ अ, अरे, भवेद्नुष्टुप् मासूम ॥ 1 ॥ व्युत बदन्ति | न दे॒वान् ९ दशकैब्रिभिश्र ॥ ११ ॥ इतीरिवायः स्थुरेकादशकासयोऽपि । ११,१८७, १० २. ऋ८६९,२३.पा वि. ४. पदानुगियो वि, मादातुनिर्मित ५०५ घरोत उदाके अरोचत उपके पदम् चैक, स ६.१,००८ ई ८.११. १०. नास्ति विश. १११, १२०,४ १२.८,९५,३० रे ना ४,१०,५ ९ ऋ१, १२००३०