पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/३८०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथमं मण्डलम् सू. ११, मं ९ ] यो न॑ इ॒दमैद॑ पु॒रा प्र चस्प॑ आनि॒नाय॒ तमु॑ वः स्तुपे | सखा॑य॒ इन्द्र॑मूतये ॥९॥ यः। नः॒ः। इ॒दग्ऽईदम्। पु॒रा। प्र। वस्य॑ः । आ॒ऽनि॒नाय॑ | तम् ॥ ॐ इति॑ । य॒ः। स्तु॒षे॒। सखा॑यः । इन्द्र॑म् | उ॒तये॑ ॥ ९ ॥ चेट० यः अस्माकम् इदम् च इदम् च मसीयः पुरा प्र शानिनाय, तम् पुष युष्मदर्थं योगि सखायः 1 इन्द्रम् रक्षणाय ॥ १ ॥ इ॒र्य॑श्यं॒ सत्प॑तिं चर्पणीसह॒ स हि मा यो अम॑न्दत । आ तु नः॒ स च॑यति॒ गव्य॒मश्व्यं॑ स्तोतृभ्यो॑ म॒घवा॑ श॒तम् ॥ १० ॥ हरि॑ऽअश्वम् । सन्ऽप॑तिम् । च॒ष॑णि॒ऽसह॑म् | सः | हि । स्म॒ । यः । अम॑न्दत । आ । व्र॒ । नः॒ । सः । वृ॑य॒ति॒ । गय॑न् । अन्य॑म् । स्तो॒तृऽभ्य॑ः । म॒घऽय | श॒तम् ॥ १० ॥ वेङ्कट० हरिताश्वम् सरपतिम्' मनुष्याणाम् अभिभविवारम् सः हिस्म हतौति यः तृप्तो भवति स्तोताधनो हृष्यत्तीत्यर्थः । पूर्व सवि अस्मभ्यम् इन्द्रः आ मापयति गवाइवसकम् भनेकम् मध्वा । तल एनं वयं घ स्तुम इति ॥ 1 ॥ । "इति पहाटके द्वितीयाध्याये द्वितीयो वर्गः ॥ त्वया॑ ह॒ स्त्रिद् यु॒जा व॒यं प्रति॑ श्व॒सन्तै घृषभ ब्रुवीमहि । संस्थे जन॑स्य॒ गोम॑नः ॥११॥ स्वयो॑ । हु । स्य॒त् । यु॒जा। व॒यम् । प्रति॑ । व॒सन्त॑म् वृषभ मुवी महि॒ । स॒मूऽस्थे । जन॑स्य गोलः ॥११ चेट० वया ह अस्मिन् सहामेन वयम् मसि सूचीमहि हे वास्मान् मतिराम् संस्थाने गोमतः जनस्य युद्धे ॥ ११ ॥ जये॑म क॒ारे पु॑रुहूत का॒ारिशो॒ोऽभि तिष्ठेम टूढर्था । नृभि॑र्य॒त्रं ह॒न्याम॑ श॒॒शु॒याम॒ चावे॑रिन्द्र प्रो धर्मः ॥ १३८ जये॑म । क॒ारे । प॒रु॒ऽहुत॒ । का॒ारण॑ः । अ॒भि । ति॒ष्ठ॒न॒ । दुःऽथ्ण॑ः। नृऽभिः॑ । वृ॒त्रग् । इ॒याम॑ । सु॒शु॒याम॑ ॥ च॒ ॥ ॐः 1 ए॒म् | १८११२ ॥ वेङ्कट० जगेम युद्धे पुस्तक | अमितिम संस्कृत केले पर्धेमहि च । अस्माकम् प्ररक्ष कर्माणि ॥jyg अ॒भ्रातृ॑ष्यो अ॒ना स्वमना॑पिरिन्द्र जुगु मूरक्ष य १. १३: मूको ९ ४ मूको. ३. ६-६ को ७. दम् दे. ENTVETIO अनु कुन '-• मामे य