पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/३८१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ग्राभाये अ॒भ्रातृव्य । अ॒ना । लग् । अतोपि | हुन्दु । जुनु | स॒नात् । अ॒सि॒ । युधा | इन् । आपि॒त्यम् । इ॒ष्छते ॥ १३ ॥ घेऊ० शत्रुपनि नेतृपतिःच त्वम् अग्रभु इन्द्र जम्मनैव घिरादेव भयमि। युद्धेनैव व धान्थ्यम् इच्छसि । युद्ध धन्नेमा भवसीवि ॥ १३ ॥ न रे॒नन्तं॑ स॒ख्पाय॑ निन्दसे॒ पीय॑न्ति ते सुराः । य॒दा कृ॒णोप॑ नद॒त्नु॑ मम॑ह॒स्यादित् पि॒तेन॑ यसे |॥ १४ ॥ वि॒द॒ते । पीर्य॑न्ति । ते॒ सव॑ । नमः॑ रु॒जन्त॑म् । स॒त्याय॑ । कृ॒णोषि॑ । नद॒नुम् । सन् । उ॒द॒सि॒ । आत् । इत् । पि॒ताद॑न हुथ॒से ॥ १४ ॥ घेङ्कट० नवम् धनवन्तम् सख्याय बायसि । भौयति हवी मुरमा वृद्धा भास्तिका यत्रा कृणोषि भावयति स्तोवारम् सदानी तस्मै धनम् गए उनि अनन्दरमेव सेन स्तुतिभि पिता इस हृय ॥ १४ ॥ [ अ , अब ३. मा ते॑ अमा॒ज़ुरौ यथा मूरास॑ इन्द्र स॒ख्ये स्वार॑तः । नि प॑दाम॒ सर्वा॑ सु॒ते ॥१५॥ मा ते॒। अ॒ाऽजुर॑ य॒था। सू॒रास॑ इ॒न्त नि । स॒ा सर्चा1 सुते ॥ १५ ॥ बेट० मा भूम सब स्वमूता वयम् यथा अमाजुर भपन्धि मुद्दा इन्द्र | त्वायतसरये थायमे मा भूम। अनुबन्तो वे सह जीजां भवन्ति से जमाउर वय तु ऋस्थिसिह सुत सोमे नि सदाम ॥ १५ ॥ इति पाष्टके द्वितीयाध्याय तृतीयो धर्ग ॥ 1 मा ते॑ गोदन॒ निर॑राम॒ राध॑स॒ इन्द्र॒ मागृहामहि । हकहा चिद॒र्यः प्रसंशाभ्या भैर न तैमाने आदमै ॥ १६ ॥ मा ॥ ते ॥ गोऽद॒न 1 निः ॥ अ॒राम॒ | राध॑स॒ इन्द्र॑ | मा | ते॒ । महामहि । दृळ्दा । चि॒त् । अ॒र्य॑ । प्र । मृश ॥ अ॒भि । आ ! मो॒ न | ते॒ । दा॒मान॑ । आ॒ऽदमे॑ ॥१६॥ बेट० मा त स्वभूण वय हे गया दारा + धनात् नि गमाम सर्वदा धनि भवेन | इन्द्र | मा व हवभूसा वर्या कस्माचित् प्रयच्छतो धन गृह्णीम अपितु त्वत्त एवं गृह्णीमध्वान्यपि अर्य बनानि इस्तेन गुरा, अभि आ दर तानि २ दामान आदग्मितु' शक्यन्ते महान्ति ॥ १६ 1 दानानि परे भयवाच्यत् सूक्रो, २-२ सरयाचा मूको २ तास ५५ नारित वि ↑ मान्त मान्त भूतदय भगवान् भात ७ नाति मूको ८ दानि मूको ९९ रोहित ३ तु श फो ४४ नारित मूको ६ ववि, मास्ति म