पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/३८२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२६६३ २१ मे १७ ] अमं मण्डलम् इन्द्रो॑ौ वा॒ा घेदिय॑न्म॒धं सर॑स्वती चा सु॒भगा॑ द॒दि॑िर्वसु॑ । त्वं व चित्र दाशुषे॑ ।। १७ ।। इन्द्र॑ः । वा॒ा। घ॒ । इत् । इय॑त् । ग॒घम् । सर॑स्थती। वा । सु॒भगा॑ द॒दिः । चक्षु॑ ॥ त्वम् । था। चि॒त्र। दाशुषे॑ ॥ बेङ्कट० कात्यायन: – ‘अध्ये द्वेचूचे चिनस्य दानस्तुतिः' ( अ २,८२१ ) इति | इन्द्रः वा खलु एतावद् धनम् प्रयच्छेद, सरस्वती वा सुधना ददिः बसु भवति त्वम् चा हे चित्र दाशुषे | इन्द्रस्य दरवान सम्प्रदानं सरस्वत्यास्तीरवासिनश्चिन्त्रस्य भिक्षमाण ॥ १७ ॥ चित्र॒ इद् राजा॑ राजुका इद॑न्य॒के य॒के सर॑स्वती॒मनु॑ । प॒र्जन्य॑ इव त॒तन॒द्धि वृ॒ष्टया स॒हस्र॑म॒युता दव॑त् ॥ १८ ॥ चित्र॑ः । इत् । राजा॑ । रा॒ज॒काः । इत् । अ॒न्य॒के । य॒के । सर॑स्वतीम् । अनु॑ । प॒र्जन्य॑ऽश्च । त॒तन॑त् । हि । वृ॒ष्टया 1 स॒हस्र॑म् 1 अ॒युना॑ । ददा॑त् ॥ १८ ॥ वेङ्कट० चिनः एव राजा राजकाः एव अन्यके अल्पका इत्यर्थ, यके सरस्वत्यास्तीरे चर्तते । भयम् हि चित्रः सर्वानेव भिक्षमाणान्, पर्जन्यः पृथिवीम् इव दृष्टिभिः, धने तनोति सहसम् भयुतानि प्रयच्छन्निति ॥ १८ ॥ इति पछाटके द्वितीयाध्याये चपुर्यो वर्ग ॥ [२२] 'सोभरिः काण्व ऋषिः । अश्विनौ देवता भावाः पटू अगाधः (रिषमा वृदस्य, समा सोबृहत्वः) सप्तमी बृहती, भष्टमी अनुष्टुप् एकादशी कप् द्वादशी मध्येज्योतिः, शिष्टा. मगाथाः (=विषमाः सम: सहोवृहत्यः । कलुभः, ओ स्पम॑ह॒ आ रथे॑म॒द्या दंसिष्ठभूतये॑ । यमश्विना सुहया रुद्रवर्तनी आ सूर्ये त॒स्थर्युः ॥ १ ॥ ओ इति॑ । त्यम् । अ॒हे । आ । रथे॑म् ॥ अ॒द्य | द॑सि॑िष्ठम् । ऊ॒तये॑ । यम् । अ॒श्विना॒ा । स॒ऽहवा । रु॒दनी इति रुद्रनी। आ । सूर्यो । त॒त्यक्षु॑ ॥ १ ॥ बेङ्कट०_आ हुये तम् रथम् अय* अत्यशादर्शनीयम् रक्षणाय, यम्' हे अश्विनौ! स्वागामौ सङ्ग्रामे रोदनशील मागाँ!' यद्वा स्तूयमानमा! आतस्प्रभुः सूयाँ स्वयंवरे तां भरयितुम् ॥ १ ॥ पूर्वापुषे॑ सु॒ह्ये॑ पु॒रु॒स्पृहे॑ भू॒षु॑ वाजे॑षु॒ पूर्य॑म् । स॒च॒नाव॑न्तं॑ सु॒म॒तिभिः॑तः॒ सोम॑मो॒ विदे॑पसमने॒हस॑म् ॥ २ ॥ 1. = भिक्षमाणापेश्यभिम . २. केरुको० ३.३. नास्ति मूको.. नेत्र मूको ७. क्षीके शव को