पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/३८४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू २२० मे ७ अष्टम॑ मण्डलम् द॒श॒स्यन्ता॑ । मन॑वे । पू॒र्व्यम् । दि॒रि । यत्र॑म् । वृदे॑ण । क॒ष॑थ॒ । ता। वा॒म् । अ॒द्य । स॒प्म॒तिऽभि॑ । शु॒भ । प॒ इति॑ । अश्वे॑ना । न | स्तु॒म॒हि॒ ॥ ६ ॥ बेडुड० प्रयच्छन्तौ मनवे राते मनम् दिवि स्थितम् उदकम् पुनश्च यवम् हृवैण राङ्गलेन वर्षय । तौ वाम अद्य स्तुतिभि शुभ पती | वषम् अश्विनी प्रस्तुवीमहि ॥ ६ ॥ उप॑ नो वाजिनी॑यम् य॒ातमृ॒तस्य॑ प॒थिभः । येभि॑स्त॒क्षं वृ॑पणा त्रासदस्य॒वं म॒हे क्ष॒त्राय॒ जिन्ये॑थः ॥ ७ ॥ उप॑। न॒ । ब॒ज॒नी॑व॒सू॒ इति॑ वाजिनीवस् । य॒तम् ऋ॒तस्य॑ प॒षिऽभै । येभि॑ । तृक्षिम् । वृषणा । त्र॒सद॒स्य॒यम् । स॒हे । क्ष॒त्राय॑ जिन्द॑ध ॥ ७ ॥ घेङ्कट० उप गच्छतम् अस्मान् हे अन्नधनौ। यक्षस्य मार्ग से तुझिम् सदस्यो पुज हे वृषणी सहते धनाय मीणयथ ॥ ७ ॥ २६६५ अ॒यं वा॒मद्भि॑भिः सुतः सोमो॑ रा॒ वृपण्यम् । आ या॑तं॒ सोम॑पीतये॒ पिव॑तं दा॒शुषे॑ गृ॒हे ।। ८ ।। 1 अ॒यम् । य॒ाम् । अमे॑ऽभि । सु॒त । सोम॑ न॒रा । रू॒प॒ण्य॒ इति॑ वृषण्वसू । आ। य॒त॒म् । सोम॑ऽपीतये । पिवतम् । झुप॑ । गृहे ॥ ८ ॥ पेट० अयम् वाम् प्रादभि सुत सोम हे नेवारी घृष्यमाणघनौ। आयातम् इति स्पष्टम् ॥ ८ ॥ आ हि रु॒हत॑मश्विना॒ा रथे॒ कोर्शे हिर॒ण्यये॑ घृगप्पम् | युञ्जाथा पीव॑री॒रियैः ॥९॥ आ । हि । इ॒हत॑ग् । अ॒स्चि॒ना॒ा 1 रथे॑ । कोशे॑ हि॒र॒ण्यये॑ वृ॒प॒ण्य॒स॒ इति॑ वृषण्ऽनस् । यु॒णाम् | पीरी । इर्ष ॥ ९ ॥ चेङ्कट० का रुहतम् द्दे अश्विनौ । हिरण्मये कोशे रथ है वृष्यमाणधतौ | स्थूलानि भवानि भस्मासु योजषतम् तत ॥ ९ ॥ याभि॑ प॒क्थमन॑थो॒ याभि॒रधिषं॒ याभि॑र्य॒त्रं॒ रिजो॑ष॒सम् । ताभि॑नो॑ म॒क्षू तूर्य॑मश्चि॒नाम॑ भिष॒ज्यत॒ यात॑रम् ॥ १० ॥ याभि॑ । पु॒स्यम् । अवि॑ष । याभि॑ । अभि॑िगुम् | पाभि॑ । व॒धुम् । विऽजोषसम् । 1 । वाभि॑ । न॒ । म॒क्षु । सूर्य॑म् । अ॒श्विना । आ । गृ॒त॒म् । मि॒त्र॒ज्यत॑म् । यत् । आतु॑रम् ॥ १० ॥ ये० गामि पधवामानम् अवय, याभिच अधिगुम् नाम, यामिरचमधूम् ि १. अयं गू, २ भर भूमे २४ ६५२,२८४३३ °सम् च हो. 2-111