पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/३८५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्वेदे सभाप्ये [ अ६, ३२ वर्ष ताभि कमान् उतिमि शिवम्, तूर्णम् अश्विनी | आ गच्चतम् | भिणज्यतम् आतुरम् पुया दम् अस्माकम् ॥ १० ॥ इति पष्ठाटके द्वितीयाध्याये पो बर्ग.' ॥ यदध्रिगावो अगू हृ॒दा चि॒िदौ अ॒श्विना॒ हवा॑महे । व॒यं वी॒भि॑प॒न्य॑ः ॥११॥ यत् । अधि॑िऽगाव । अभि॑िगू इत्यक्षि॑िऽगू | इ॒दा | चि॒द | अह॑ । अ॒श्विना॑ । हस॑महे । व॒यम् । गी॒ ऽभि । वि॒द॒न्यव॑ ॥ ११ । वेङ्कट० यत् वयम् भरतगमना कर्मसु स्वरमाणा अनमनी इदानीम् द्धि अधिनो वामदे वयम् गोर्मि मेधाविन | उत्तर सम्यन्ध ॥ 11 ॥ तभि॒रा या॑त॑ घृ॒प॒णोप॑ मे॒ हवं॑ वि॒श्वप्सु॑ वि॒श्वर्यम् । इ॒पा महि॑ष्ठा पुरु॒भूत॑मा नरा॒ याभः क्रिषं वास्तामि॒रा ग॑तम् ॥ १२ ॥ ताभि॑ । आ । यत॒म् । च॒पणा । उप॑ मे॒ | हव॑म् । वि॒श्व॑म् । वि॒श्वऽर्यम् । इ॒षा । महि॑ष्ठा । पु॒रु॒ऽभूत॑मा । न॒रा । या । किम् । व॒वृधु । साभि॑ ॥ आ ॥ गृ॒त॒म् ॥१२॥ घेङ्कट० शाभिः कृतिभि उपश्रा यातम् हे वृषणौ मम स्वोनम् विश्वरूपम् विश्वैर्वरणीयम् इच्छन्तौ 1 । हवींषि घातृतमौ पुरधाभवन्ती गरौ | यामि कूपम् ऊतिभि उदकानि चारभु, तागि आ गच्छतम् । कृपपतितो चन्दन अति नृप पुरविवोत्थापित त्रिवो चेति ॥ १२ ॥ Y तावि॒दा चि॒दहा॑ना॒ा ताव॒श्विना॒ा बन्द॑मान॒ उप॑ ए॒वे । ता उ॒ नमो॑भिरीमहे ॥१३॥ तौ ॥ इ॒दा । चि॒त् । अदा॑नाम् । तौ । अ॒श्विना॑ । बन्द॑मान । उप॑ । हुने । तौ । कुँ इति । नम॑ ऽभि । ईमहे ॥ १३ ॥ पेङ्कट० तो इदानीम् जहा प्रात अश्विन प्रणमन् स्तीमि तो एष इविभिं याचामहे ॥ १३ ॥ ताविद् ढोपा ता उ॒पति॑ शु॒भस्पति॒ ता याम॑न् रु॒द्रव॑र्तनी । मा नो मय वि॒प वाजिनीवस् परो केंद्रावति ख्यतम् ॥ १४ ॥ तौ। इत् ।दोषा।तौ। उपसि॑।शुभ । पती इति॑ । ता । याम॑न् । रु॒दइन । मा। न॒ । मर्ताय । द्वि॒पये॑ । बामि॒वसु इति वाजिनीअसू | पर । ऋौ । अति॑ । ख्य॒त॒म् ॥ धेङ्कट तो एक रात्रौ सौ उपसि उदकपयी तौ भनि सद्यमानमागों दयाम 1 तथा सति मा अस्मान् सतय रिपव हे बचपनी परस्यात् रुद्रौ! आत रयतम् मा पराश्रुतम् शत्र इति ॥ १४ ॥ ५. १-१ नाहित भूक ५. लोवाचि मूको ६ २६ को ३३ मूर्तमूको ४ तु ऋऋ ११९९५ पद भूको अधौ मुको ७ ध्याम सूको