पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/३८९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२६७० ऋग्वेदे समाध्ये [ अ ६, ८ २, व ११ 1 अग्ने। तन॑। त्ये।अ॒ज॒र॒। इन्धा॑नास | बृहत् | मा | अश्वा॑ इव | घृण | वि॒ऽयच॑ ॥ ११ ॥ चेहुट० अमे| तक शमी अजर | दीप्यमाना महान्त रश्मय अश्वा इव पुस घरमाचरन्त भवति ११ ॥ स सं न॑ ऊर्जा पते र॒षि रोस्स सु॒र्वीर्य॑म् | प्राच॑ नस्तोके तन॑पे _मत्स्वा ॥१२॥ स । लम् । नृ । ऊर्जाम् । पते । र॒यिम् | | सुज्ञीर्य॑म् । म । अ॒यः॒ । न॒ । त॒तो॒के। तन॑ये । स॒मत॒ऽनु॑ | आ ॥ १२ ॥ चेङ्कट राम् रमभ्य हे नापते धनम् देहि सुवीर्यम् । प्ररक्षघ अस्माक पुत्रे पौधे समामेषु च बदक्षितव्यम् ॥ १२ ॥ यद् वा उ॑ वि॒श्पति॑ः श॒तः सु॒तो मनु॑पो बिशि । विश्वेद॒द्भिः प्रति॒ रक्षांसि संघति ॥ १३ ॥ यत् । चै । ऊ॒ इति॑ । वि॒श्पति॑ । शत ॥ सुप्रीत | गर्नुप निशि विश्व । इत् । अ॒भि । प्रति । रक्षसि । सेति॒ ॥ १३ ॥ पेड्डट० यदा खलु विशा पति सोक्षणीकृत सुभीत मनुष्यस्य निर्देशने, तदानी विश्वानि एव अग्मि प्रति संघति ॥ १३ ॥ श्रु॒ष्टय॑ग्ने॒ नम॑स्य मे॒ स्तोम॑स्य वीर विश्पते । नि मायिन॒स्तपा र॒क्षस दह ॥ १४ ॥ श्रु॒द्धी । अ॒ग्ने । नव॑स्य । मे॒ । स्तम॑स्य धीर । नि॒श्पते॒ । । नि । मा॒यिन॑ । तपु॑षा । रक्षसे । दूध ॥ १४ ॥ चेङ्कट० 'श्रुखा असे नवम् मम खोमम् हे थोर | वियते 1 ति यह मायाचिन राक्षसान् सा ॥ १४ ॥ न तस्य॑ मा॒यया॑ च॒न द्विपुरीशीत मयैः । यो अ॒ग्नये॑ द॒दाच॑ ह॒व्यतिभिः ॥ १५ ॥ न। तस्य॑। मा॒यया॑ । च॒न। रि॒षु॒ | ईशीत | मत्यै | य । अ॒ग्नयै | इ॒दाश॑ | ह॒न्यदा॑तिऽभि ॥ १५ ॥ वेट० न तस्य माया अपिरिपु मर्ल ईशीत, य अमये प्रयच्छति हवियाँ दातुमि ॥ १५ ॥ इति पहाटक द्वितीयाध्याये एकादशी वर्ग १ ॥ 11 विप्रायव्यकि शबाने २. खोय ५५ नास्ति भूको ३ निर्मित वि नमच अ. ४. प्रमाि