पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/३९१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नाग्वेद समाध्ये यो अ॑स्मै॑ ह॒न्यदा॑तिभि॒राहु॑ति॒ मर्तोऽबिंधत् । पोपुं स ते वी॒रव॒द् पश॑ः ॥ २१ ॥ यः । अ॒स्मै॒ । ह॒न्यदा॑तिऽभिः । आहु॑तिम् । मतः । अविधत् । । पोष॑म् । स । धत्ते । वी॒रव॑त् | यज्ञैः ॥ २१ ॥ [ अ ६, अ ३, व १ई. घेङ्कट० यः अस्मै ऋत्विरिम: आहुतिमू मनुष्यः करोति, भूरि पोयम् सा धारयति कीर्तिम् ॥ २१ ॥ प्रथ॒मं जा॒तवे॑दसम॒ग्नं॑ि य॒ज्ञेषु॑ पू॒र्व्यम् । प्रति॒ घृ॒ने॑ति॒ नम॑सा ह॒विष्म॑ ॥ २२ ॥ प्र॒थ॒मम् ॥ जा॒तवे॑दसम् । अ॒ग्निम् । य॒ज्ञेषु॑ । पुर्व्यम् । प्रति॑ । शु॒भ् । ए॒ति॒ । नम॑सा | ह॒विष्म॑ती ॥ घेङ्कट० प्रारम्भे आवशम् अतिम् यज्ञेषु मुख्यम् प्रति एति युक्' नमस्कारेण सह हृविष्यतौ ॥ २२ ॥ 1 आभि॑वि॑धेमा॒ाश्रये॒ ज्येष्वा॑भिर्व्यश्च॒वत् । म॑हि॑ष्ठाभिम॒तिभि॑ः शु॒क्रशचिपे ॥ २३ ॥ आभि॑ः। विधेम । अ॒ग्नये॑ । ज्येष्वा॑भिः। व्यत् । महि॑ष्ठाभिः म॒तिभि॑ । शुक्रऽशचिपे ॥ २३ ॥ वेङ्कट० आभिः स्तुतिभिः परिचोम अग्नये श्रेष्ठाभिः व्यश्ववत् अस्माकम् पितृबद् पूजनीयाभिः ज्वलजसे ॥ २३ ॥ नूनम॑च॒ विहा॑यसे॒ स्तोमे॑भिः स्थूरयूप॒वत् | ऋषे॑ वैयश्च॒ दम्या॑या॒ग्नये॑ ॥ २४ ॥ नूनम् । अ॒र्च् । षिऽहा॑यसे॒ । स्तोर्णेभिः । स्थूय॒प॒ऽवत् । ऋपै ॥ वैय॒ | दया॑य ॥ अ॒ग्नये॑ ॥ २४ ॥ वेट० सम्प्रति स्तुधि मध्ये होमै यथेनं थूरो सामर्पिः थानचे हे पे | वैयश्व | गृहद्विताय अग्नये ॥ २४ ॥ अति॑धि॒ मानु॑षाणां सूनुं वन॒स्पती॑नाम् । विवा॑ अ॒ग्निमव॑से प्र॒वळते ॥ २५ ॥ अति॑िथिम् । मानु॑षाणाम् । सु॒तुम् । च॒न॒स्पती॑नाम् । विप्रा॑ः । अ॒ग्निम् । अव॑से । प्र॒त्नम् ॥ ईळते ॥२५॥ ० निगसिद्धा ॥ २५ ॥ इति षष्टाष्टके द्वितीयाध्याये प्रयोदशो वर्गः ॥ म॒हो विश्व अ॒भि तोमि दृष्यानि॒ मानु॑पा । अने॒ नि प॑त्स॒ नम॒साधि॑ ब॒र्हिषि॑ ॥ २६ ॥ 1. 'दु: मूको. २. मूर्ति शुक्रो, ३. स्तून्द वि तू अ'. ४-४, "इ“भूको. भूको. १. पूरं यूपणे नमम्भिः मूको ७ नयव भूफो.