पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/४००

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२६८५ २५० मे २] अमं मण्डलम् ता । वा॒म् । विश्व॑स्य । गो॒पा । दे॒वा । दे॒वेषु॑ । य॒ज्ञिया॑ । ऋ॒तश्या॑ना । य॒जसे | पु॒तऽद॑क्षसा ॥ १ ॥ वेङ्कट० सौ वामू विश्वस्य गोपायितारी देवी देवेषु यज्ञियौ भजथः यजमानम् | मद्दान्ती बोरौ यशवन्तो यजसे विश्वमनः ! पूजपली ॥ १ ॥ मि॒त्रा तना॒ न र॒थ्षा॒ वरु॑णो॒ यथ॑ सु॒क्रतु॑ः । स॒नात् सु॑जाता तन॑या घृ॒तव्रता ॥२॥ मि॒त्रा । तना॑ । न । र॒या॑ ॥ चरु॑णः । यः । च॒ सु॒ऽक्रतु॑ः । स॒नात् । सु॒ऽजाता | तन॑या । घृ॒तये॑ता ॥२॥ बेट० मिश्रावस्यै धनानीव नेतारी, वरुणः यः च शुक्रतुः मित्रच सगतनी सुजन्मानौ अदितेः समयौ घृतकमणौ ॥ २ ॥ ता मा॒ता वि॒श्ववे॑दसासु॒र्या॑य॒ प्रम॑हसा | म॒ही अ॑ज॒नादि॑तिऋ॒ताव॑री ॥ ३ ॥ ता । मा॒ता । वि॒श्वऽवे॑दसा । अ॒सु॒र्या॑य । प्र॒ऽम॑हसा | म॒ही । ज॒जा॒न॒ | अदि॑तिः | ऋ॒तऽव॑रो॒ ॥३॥ घेङ्कट तो माता सबंधनी प्रकृष्टज्ञानी असुराणों हन्त्रे दलाय महती जान अदितिः सत्यवती ॥ ३ ॥ म॒हान्ता॑ मि॒त्रावरु॑णा स॒म्राजा॑ दे॒वावसु॑रा । ऋ॒तावा॑नावृतमा घषतो वृहत् ॥४॥ म॒हान् । मि॒त्रावरु॑णा । स॒मऽराजी । दे॒षौ । असु॑रा | ऋ॒तऽवा॑नो॑ौ ॥ ऋ॒तम् । आ । घोपतः । बृहत् ॥ ४ ॥ वेङ्कट० महान्तौ मित्रावरुणो समाजौ देवी सत्यशौ सत्यकतौ सत्यम् आघोषयन्तौ मद्दन् प्रकाशयत इति ॥ ४ ॥ · नपा॑ति॒ शव॑सो म॒हः सू॒नू दक्ष॑स्य सु॒क्रतूं | सुप्रदा॑न् इ॒पो वास्त्वधं क्षितः ॥५॥ नपा॑ता । शव॑सः । म॒हूः । सु॒न्न॒ इति॑ । दक्ष॑स्य । सु॒क्रषु॒ इति॑ स॒ऽक्रर्त् । स॒प्रदा॑नु॒ इति॑ स॒प्रऽदा॑न् । इ॒षः । वास्तु॑ । अधि॑ । द्वि॒त॒ः ॥ ५ ॥ वेङ्कट० पुत्री मइतः वेगस्य बलस्य च पुत्री सुरुर्माणो प्रसृतदानो अवस्य वास्तुनि यज्ञे अधि वसतः ॥ १५ ॥ इति पहाटके द्वितीयाध्याये एकविंशो वर्गः ॥ सं या दानु॑नि ये॒मच॑दि॒व्याः पार्थि॑व॒रः । नम॑स्वती॒रा व चरन्तु पृ॒ष्टर्भ्यः ॥६॥ सम् 1 या | दातृ॑नि । ये॒मनु॑ः । दि॒व्या । पार्थि॑वः । इष॑ः । नभैस्वतः । आ । वा॒ाम् । च॒र॒न्तु॒ | पृ॒ष्टयः॑ः ॥ ६॥ २-२. अधारमा गदया मूको. १. = युवाम् इति द्र ५-५. नास्ति मूको. ३. मित्रा मृको. ४ अज़ी वि