पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/४०१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२६८३ ऋग्वेदे समाप्ये [ अ६, अ २, व २२. बेङ्कट सम् मधु यौ युवां दयानि धनानि दिव्यानि पार्थिवानि च । सो घाम उदकवस्य दृष्टय श्री चरन्तु उपठिन्तु ।। ६ ।। अधि॒ या बृ॑ह॒तो दि॒वो॑ऽभि यूथेव॒ पश्य॑तः । ऋ॒तावा॑ना स॒म्राजा नर्मसे हिता ॥७॥ अधि॑ । या । बृ॒ह॒त. । दि॒व । अ॒भि । य॒षाऽइ॑व । पदये॑त । ऋ॒तावा॑ना । स॒मूराज | नम॑से । द्वि॒िता ॥ ७ ॥ घेङ्कट० गौ महत. देवान् अधिपापत, यथा गोप्याति अपभ अभिपश्यति सस्यवन्त्री सम्राजी इविपे हितो || ८ || ऋ॒तावा॑ना॒ नि पे॑द॒तु॒: साम्रा॑ज्याय सुक्रतु॑ । घृ॒तव॑ता स॒त्रिया॑ क्ष॒त्रमा॑यतुः ॥ ८ ॥ ऋ॒तऽना । नि । सु॒व॒तु॒ ॥ सग॒ऽरा॑ज्याय | सु॒तु इति॑ सु॒त् । घृ॒तय॑ता 1 स॒त्रियो॑ 1 क्ष॒त्रम् । अ॒श॒तुः ॥ ८ ॥ चेतावनौनि से साम्राज्यार्थम् सुमझौ शतकर्माण क्षत्रियरम् आगच्छताम् ॥ ८ ॥ अ॒क्ष्णश्वि॑द् गातु॒वित्त॑रानु॒ल्व॒णेन॒ चक्ष॑सा । नि चि॑न्म॒षन् निचि॒रा नि चि॑क्यतुः ।९। अ॒क्ष्ण । चि॒त् । गा॒त॒त्रित्ऽत॑रा । अ॒नुव॒णेन॑ । चक्ष॑सा । नि । चि॒त् मि॒पन् । नि॒ऽचिरा | नि । चिक्यतु ॥ ९ ॥ Y वेङ्कट० चक्षुप * अपि अतिशयेन 'गातुकान् पुच चैतारी 1 गातु गमनादू जन्म सर्व प्राणिजातम् । अनुल्वणेन तेजसा अहोरानयोग्यसेन। अमेहतेज उस्बण भवति, नैदमनयो | नि चिक्यतु सर्वे नि मिस्तो नितरा पुराणौ ॥ ९ ॥ उ॒त नो॑ दे॒व्यदि॑तिरुऊ॒ष्य नास॑त्या | उ॒रु॒ष्यन्तु॑ म॒रुत बुद्धश॑नसः ॥ १० ॥ स॒त । न॒ । दे॒व । अदि॑नि । उ॒रु॒प्यता॑म् | नासत्या | उ॒रु॒ष्यन्तु॑ म॒स्ते॑ | बृद्धव ॥ १० ॥ बेङ्कट० अपि च अस्मान् देवी अदिति रक्षतु दक्षतोच नासत्यो । रक्षन्तु महत च प्रवृद्धवेगा 'मैञानरुण सूकम् | दशम्यादा वैश्वदेव्य (तु. ऋअ ८.२५ ) ॥ १० ॥ 'इति पहाटके द्वितीयाध्याय द्वाविंशो वर्ग. ॥ ते नौ नाममु॑रुष्यत दिवा नक्कै सुदानः | अरि॑ष्यन्तो नियुर्भिः सचैमहि ॥११॥ १. पानि मूको. २. नारित मूको ५५. गारका पव गाविमनाएर ग म्भमभ्यम् क्ष ८८. नास्ति मुफो. ३-३ दळवाश्यागच्छतु भूको, ६ तिरुको ४ भण ७. षस्मभ्यम् वि,