पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/४०२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू १५, मं १२ ] अष्टमं मण्डलम् I ते। नः॒ः। नायम्। उ॒रु॒ष्यत॒। दिव। नक॑म्। सु॒ऽद॒ान॒यः अरष्यन्तः । नि । पा॒युऽभि॑िः । सचेम॒हि॒ि ॥ ११ ॥ चेङ्कट० ते अस्माकम् नावम् रक्षत दिवा मऊम् च हे सुदाना. नि सचेमहि पालनैः ॥ ११ ॥ २६८३ अम॑वे॒ विष्ण॑वे व॒यमरि॑ष्यन्तः सुदान॑ये । श्रुधि स्वैयावन्त्सिन्धो पूर्वचिंतये ॥१२॥ अभ्न॑ते । विष्ण॑चे। व॒यम् । अरिष्यन्तः । सुदाने॑वे । श्रुधि॑ि । स्य॒ऽय॒ाव॒न् । मि॒न्ध॒ इति॑ । पूर्वऽचित्तये ॥ १२ ॥ चेङ्कट० कहिंसते विष्णवे गयम् अरिष्यन्त शोभनदानाय स्तुतिं कुर्मः । है स्वयावन् । स्वयमेव यो दिवि याति । स्यन्दमान पः कर्म अनुतिष्ठति। मन्यस्तु – 'सा चितिभिर्नि दि इति ॥ १२ ॥ अथ मध्यक्षमाई - भृशु यजमानाय | चित्तिः कर्म, आदो चकार मार्यम्' { ४१, १६४२९ ) अरिष्टा भवन्तः रातः तद् चायै॑ घृणा॑महे॒ वरि॑ष्ठं गोप॒यत्य॑म् । मि॒त्रो यत् पान्ति॒ वरु॑णो॒ यद॑र्य॒मा ॥ १३ ॥ तत्। चाय॑म् । वृ॑णी॒म॒हे । च॒रि॑ष्ठम् । गा॒ोप॒य॒त्य॑म् । मि॒त्रः। यत् । पान्ति । चरुणः । यत् । अर्यमा ॥ १३ ॥ बेङ्कट० तत् धनम् शृणमद्दे वरिष्टम् रक्षके रक्षणीयं 'वा। यत्रावि मित्रावय अस्मदीपस्य धनस्य रक्षकाध सदन्विति ॥ १३ ॥ ते हि ष्मा॑ च॒नुषो॒ो नरो॒ऽमिमा॑ति॒ कर्म॑स्य चित् । ति॒मं न क्षोद॑ः प्रति॒घ्नन्ति॒ भ्रूणि॑यः ।। १५ ।। ते । ह्रि । स्मि॒ । व॒नु॒ष॑ः । नर॑ः । अ॒भिमा॑तिम् । क्य॑स्य । चित् । ति॒ग्मम्। न। क्षोद॑ः। प्र॒ति॒ऽनन्त । भूयः ॥ १५ ॥ उ॒त नः॒ सिन्धु॑र॒पा॑ तन्म॒रुत॒स्तद॒श्विना॑ । इन्द्र॒ो विष्णु॑म॒वस॑ः स॒जोष॑सः ॥ १४॥ उ॒त्त ] नः॒ः । सिन्धु॑ः। अ॒पाम् । तत् । म॒रुतः॑ः । तत् ॥ अ॒श्विना॑ । इन्द्र॑ः। विष्णुः॑ः। म॒वांस॑ः । स॒ऽजोष॑सः ॥१४ चेङ्कट० अपि च अस्माकम् अपाम् सिन्धुः पर्जन्यः तत् रक्षतु, तद् धनम् मरुतः, तव अश्वि इन्द्रः विष्णुः च कामान संकारः सङ्गताः क्षन्विति ॥ १४ ॥ १. सुदा वि उदाना अ म. भवतं चि; भारतं अ ६. "मानाम सुको. ५. साने विविवि यानि दियाति ८-८. यामद्रक्षमिति मूको ९ नाति १. ३. निषेचे मुको, ४. दिसते भूपो. ७७ चिटिकमरियरमें मुझे,