पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/४०३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२६८४ ऋग्वेदे सभाध्ये बेट० ते हि भजमानस्य 'नेवार अभिमानिन मदम् फस्य तीक्ष्णम्, उदक गच्छद् अमृत स्थितम् उन्मजयति ॥ १५ ॥ र इति प्रष्टाष्टके द्वितीयाध्याये प्रयोविंशो वर्ग अ॒यमेक॑ ह॒त्था पु॒रूरु च॑ष्टि॒ वि वि॒श्पति॑ः | तस्य॑ नृ॒तान्पनु॑ वथरामसि ॥ १६ ॥ अ॒यम् । एवं॑ । ह॒त्था । पु॒रु । उ॒रु । च॒थे॒ । वि | वि॒श्पति॑ | तस्य॑ व्र॒तानि॑ 1 अनु॑॑ । घृ॒ ! च॒रा॒म॒हि॒॥ ॥ वेङ्कट० अयम् एक सूर्य इत्थ पुरूणि उणि च पश्यति विशा पाठिा | तस्य मतानि अनु चराम युष्मदधम् । धनुचरति कास्वादनकर्मा (?) ॥ १६ ॥ परि॒ यो रामोन्न् म॒मे पृ॑थि॒व्याः । उ॒भे या प॑ौ रोद॑सी महित्वा ॥ १८ ॥ [ अ ६, श २, म २३. प्रतितिदिमा यथा अन॒ पूर्वीप्यो॒ोक्या॑ साम्राज्यस्य॑ सश्चिम | मि॒त्रस्य॑ व्र॒ता वरु॑णस्य दीर्घशुद् ॥१७॥ अनु॑ । पूर्वाणि । ओक्यो॑ । स॒ऽरा॒ज्यस्य॑ स॒श्चम | मि॒त्रस्य॑ व्र॒ता । वरु॑णस्य | दीर्घऽश्रुत् ॥१७॥ वेङ्कट० क्रमेण सश्चिम प्रत्नानि गृहहितानि सम्राजो बरणस्य वयाऽऽद्द – मित्रस्य कर्माणि चहणस्य च दीर्घभुत अनुसधिमेति ॥ १७ ॥ परि॑ । य । र॒श्मिना॑ । दि॒य । अन्न् । स॒मे | पृथि॒व्या । उ॒भे इति॑ । आ । प॒ौ । रोद॑सी इति । म॒हऽत्वा ॥ १८ ॥ वेङ्कट भावापृथियो अन्तारामा परि गिनोति । उमेस द्यावापृथिग्यो महत्वेन आ पूरपति बरुण ॥ १८ ॥ ५ नाहित वि. उदु॒ घ्य श॑र॒णे दि॒वो ज्योति॑र॒यस्त॒ सूर्य॑ः । अ॒ग्निर्न शुक्रः स॑भिधान आहु॑तः ॥१९॥ उत् । ॐ इति॑ । स्य । श॒र॒णे । दिर । ज्यात | अ॒य॒स्त॒ | सूर्य अ॒शिन | शुक्र | समधान | आऽहु॑त ॥ १९ ॥ वेङ्कट० उत् पच्छति अयम् यादित्यस्य व्यादास ज्योति आत्मोषम् अवस्थितो वरुण सुधैर्य अग्नि इर्व उवरन् समिध्यमान आहुत ॥ १९ ॥ वयो॑ द॒दी॒र्घम॑सदा॒नीशे॒ वाज॑स्य॒ गोमतः । ईसे दि पि॒त्वॊऽवि॒षस्य॑ द॒ावने॑ ॥ २० ॥ हि मदन मूको, २२. नारित मूको. ३ नास्ति मूको, ४ दीनान को,