पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/४०५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१६८६ दे सभाष्ये [ere [ २६ ] . विश्वमा वैयश्व ऋषि उपयोया आहिरस अधिदेवता, पण सशिश छन्द पोटश्याचेकोनविंश्यता एकविंशी- पिंक्षी मनुष्टुप्' | यायु परियो गायत्रो यु॒वोरु॒ पू॒ रथे॑ हुने॑ स॒धस्तु॑त्याप॑ सू॒रिषु॑ | अतूंर्तदक्षा शृपणा वृषण् ॥ १ ॥ युगे । कँ इति । सु | रथे॑म् ॥ हुने | स॒धस्तुत्याय | सुरिपुं | अतु॑र्तेऽदक्षा । वृषणा । लृप॒ण्य॒ इति॑ वृषण्म् ॥ १ ॥ पेट० युवयोरेय स्थम्यामि सद् भवन्तौ स्वोनु माज्ञानांमध्ये हे असतो! पर्वितारो ! वृष्यमाणघनौ ॥ १ ॥ यु॒षं च॑रो सु॒पाम्मै॑ म॒हे तने॑ नासत्या | अनभिर्याथो कृपणा घृषण्य ॥ २ ॥ पु॒नम् । च॒रो॒ इति॑ । सु॒ऽताम्ने॑ । म॒हे । ने॑ । न॒स॒रमा॒ा । अन॑ ऽभि । धा॒य॒ । घृ॒प्र॒णा॒ । घृ॒प॒ण्न॒सु॒ इति॑ वृषण्ऽस् ॥ २ ॥ चेट० युवम् छपाम् राजनि(1) महते धनाप अस्माकं हे नासो पाने या पो हा हम स्तुतिम् वर सग्दोधयति घरो। इति ॥ १ ॥ ता वा॑म॒द्य इ॑वामहे ह॒न्पेभि॑जिनीवत्र । पूर्वीप इ॒पय॑न्त॒ाति॑ अ॒पः ॥ ३ ॥ ता। वा॒म् । अ॒द्य | ह॒वा॒ामहे । ह॒व्येभि॑ । याजिना॑न॒ इति॑ वाजिनीवसू । पूर्वी । इ॒ । इ॒षय॑न्ती । अति॑ । क्षुप ॥ ३ ॥ चेङ्कट तो वाम् अस्य हवामहे इविभिं हे अग्रधनी यहूनि भहानि अधिगच्छन्तो सपाया अतिक्रमणे ॥ ३ ॥ आ वा॒ वाहि॑ष्ठो अश्विना॒ रथो॑ यातु॒ श्रु॒तो न॑रा । उप॒ स्तोमा॑न् तु॒रस्य॑ दर्शथः श्रिये ॥४॥ आ 1 वा॒ाग्। वाहि॑ष्ठ । अ॒श्वना॒ा। रथे॑ । यातु । श्रुत । न॒ः। उप॑ । स्तोमा॑न् । तु॒रस्य॑ | दर्शय॒ । श्रि॒ये ॥४॥ पेट० आयातुयुषयो बोतम रथ अश्विनौ । नेवारी विद्युत उभ दर्शक स्तोमान् प्रिय स्तोतु प्रथर्थम् ॥ १४ ॥ 1 जुहुराणा चि॑द॒श्व॒ना म॑न्पेथा॑ घृ॒पण्यम् । यु॒वं द्विरु॑द्र॒ परि॑थो॒ अति॒ द्विप॑ः ॥ ५॥ ११ नाहित मुको २ बोत्तम मूको ३. पम्मको.