पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/४१३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२६९४ ऋग्वेदै सभाप्ये अस्ति । हि । च॒॰ । स॒ऽज॒न्य॑ग् । शास | देवा॑स । अस्ति । आप्य॑म् । 1 न । च॒ । पू॒र्य॑स्मै॑ । सु॒चि॒ताय॑ । वा॒चत | म॒क्षु ॥ सु॒म्नाये | नव्य॑से ॥ १० ॥ येङ्कट भस्ति हि युष्माकम् समास्यम् हे रिशतामसितारः ! देवा. !, अस्ति च ज्ञाते वैवस्वत मया 'मनुना। आध्यसतात्ययो अल्पो भेद । प्र वोचत भस्मान् मुख्याय भयुयाय शीघ्र धनाय च नपतराय उभयम् अस्मार्क मृत इवि ॥ १० ॥ 'इति षष्ठाष्टके द्वितीयाध्याये द्वात्रिंशो वर्ग. ॥ इ॒दा हि व उप॑स्तुतिमि॒दा वा॒मस्यै भुक्तये॑ । उप॑ वो बिश्नबेदसो नम॒स्युराँ असृक्ष्यन्योमिच ॥ ११ ॥ इ॒दा । हि । च॒ 1 उप॑ऽस्तुतिम् । इ॒दा । वा॒मस्य॑ । भ॒क्तये॑ । उपे | व | विश्ववेदस | नम॒स्युः । आ । असृक्षि | अन्योऽइव ॥ ११ ॥ । येट इदानीम् हि युष्माकम् उपस्तुतिम् इदानीमैत्र धनस्य भजनाय उप आवक्षि युष्माकं हे विश्वधना शम्नमिच्छत् धन्यामिव अरष्टपूर्वा अन्येति ॥ ११ ॥ उदु॒ ध्य च॑ः सवि॒ता सु॑ग्रणीत॒योऽस्था॑दु॒र्ध्वो वरे॑ण्यः । निद्वि॒पाद॒श्चतु॑ष्पादो अर्थिोऽवि॑न् पतये॒ष्ण ॥ १२ ॥ [ अ६३३. उत् । ऊ॒ इति॑ । स्प: । व॒' । स॒वि॒ता । सु॒ऽप्र॒तयः । अस्ता॑त् । ऊर्ध्वः। वरेण्यः। नि । वि॒िऽपाद॑ । चतु॑ ऽपाद । अर्थन॑ । अवि॑श्रन् । पत॒यि॒ष्णव॑ ॥ १२ ॥ उत् अस्थात् अयै युष्माक मध्ये सविता हे सुमणीतय ] ऊर्ध्व- बरणीय नि विशन्ते स्पेषु कार्येषु द्विपदा चतुष्पदा कार्यार्थिना पक्षिणश्च ॥ १२ ॥ दे॒वदे॑व॒ वोऽसे दे॒वदे॑वम॒भिष्ट॑ये । दे॒वंदे॑वँ हु॒वेम॒ वाज॑सातये॑ शृ॒णन्तो॑ दे॒व्या धि॒या ॥ १३ ॥ दे॒वग॒ऽदे॑वम् । च॒ । अव॑से॒ । दे॒त्रम्ऽदैवम् । अ॒भिष्ट॑ये । दे॒वम्ऽदे॑वम् । ह॒वे॒ऽ । वाज॑ऽसातये | गृ॒णन्ते॑ | दे॒व्या | धि॒षा ॥ १३ ॥ बेट० युष्माकमध्येच "देवदेवम् हयामहे रक्षणाय, अनुक्रमेण देवदेवम् अभिलषितसिद्धार्थम् । देवदेवम् हुवेम व्यञ्चलाभाय स्तुरन्त देव्या प्रज्ञया ॥ १३ ॥ ११ मनुनापि अरुजा मुक्रो, ५. परणियः भूको. ६ मदे मूको २.२. नास्ति मूको. ३. भन्यानिव मूको, ७-७. देव हवा मूको. ४. स्मात् भूको,