पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/४१५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्येदे समाप्ये [ ६, अरे ३४. अने॑ चिदस्मै॑ कृ॒णुथा॒ा न्यच॑नं दुर्गे चि॒दा सु॑र॒णम् । ए॒पा चिंदस्माद॒शनैः प॒रो नु साधन्ती वि न॑श्यतु ॥ १८ ॥ अने॑ । चि॒त् । अ॒स्मै॒ | कृण॒य॒ । नि॒ऽअञ्ज॑नम् । दु॒ःगे । चि॒त् । आ । सुडमाणम् । ए॒षा । चि॒त् । अ॒स्मा॒ात् । अ॒शनि॑ः । प॒रः | तु | सा | अने॑धन्ती | वि | नुश्यतु ॥ १८ ॥ २६९६ बेट० गमने ध्धपि परपुरे भस्मै कुस्त निगमनम् । तथा दुर्गे कपि सुसरण झा एषा अशनिः शत्रुषिराटम् मायुधम् अस्मात् मनोः परः महतो विनश्यतु ॥ ३८ यद्य सूर्ये उद्यति प्रिय॑क्षत्रा ऋतंदूध | यन्ति॒मु प्र॒युप॑ विश्ववेदो यद् यो म॒घ्य॑द॑ने दि॒वः ॥ १९ ॥ उ॒त्य॒ति । प्रिये॑ऽक्षत्राः । ऋ॒तम् । ध । यत् । अ॒द्य 1 सूर्य॑ यत् । नि॒ऽचै । प्र॒ञ्बुधि॑ि वि॒श्व॒सः । यत् । वा । म॒भ्य॑दि॑ने । दि॒वः ॥ १९ ॥ बेङ्कट० सत्, अद्य सूर्ये उद्गच्छति हे विषदला. ! कल्याणम् धारयता, यत् या निचि सायम्, या प्रदुधि प्रातः हे विश्वधना !, 'यत् वामध्ये | उत्तर सम्बन्ध ॥ १९ ॥ यद् वा॑भपि॒त्वे अ॑सुरा ऋ॒तं य॒ते छ॒दि॑ये॑म वि द॒ानुषे॑ । वयं तद् वो वसवो विश्ववेदस॒ उप॑ स्थेयाम॒ मध्य॒ आ ॥ २० ॥ यत् | वा । अभऽपि॒त्रे । असुराः । ऋ॒तम् । प॒ते । छूदिंः । ये॒म । त्रि 1 दू॒शुषे॑ । य॒यम् । तत् । वः 1 व॒सव॒ । वि॒श्व॒श्वे॑द॒सः । उप॑ । स्यै॒षाम॒ | मध्ये॑ । आ ॥ २० ॥ बेट० यत् या अभिप्राप्ती हे माझा 15 अक्षम् गच्छते विथम • वियन्ध गृहम् भेजो वा यजमानाय । वयम् तत्, ऋवत् छर्दिः हे वसवः 1 विश्ववेदस | उप ध्येगाम, भवद्भिः प्रत्तस्य कल्याणस्य गृहस्प मध्ये तिहासेति ॥ २० ॥ यद॒द्य सूर॒ उदि॑ते॒ पन्म॒ध्य॑द॑न आ॒तुच॑ । वाम॑ य॒त्थ मन॑वे विश्ववेदी जुहा॑नाय॒ प्रचे॑तसे ॥ २१ ॥ यत् । अ॒ध । मेरे॑ । उत॒ऽई॑ते । यत् । म॒ध्य॑दि॑ने । आ॒ऽतुचि॑ । वा॒मम् । ध॒त्य | मन॑ने । वि॒शुभेद | जुनाव | प्रश्चैतसे ॥ २१ ॥ १. नास्ति २ र पुरो पुरे ५. नोरात मूको ६. "यद मूको. ७. विवि मज्ञा.वि. १. विवच्छ मूको ३१. विश्ववेदसोमस्य मूको, ३. राम्ररणाम भुको, ४.पो. ८-८. द्वा होमम सूक्रो.