पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/४२३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२७०४ श्राग्वेद समाप् अ॒ग्निम् । बुः । पूर्व्यम् । वि॒िरा । दे॒वम् । ईळे | बसू॑नाम् । स॒पर्यन्त॑ः । पुरु॒ऽप्रि॒यम् । मि॒त्रम् 1 न । क्षेत्र॒साध॑सम् ॥ १४ ॥ [ अ अ ३, १४०. बेङ्कट अग्निम् युष्माकं मुख्यम् गिरा देवम् सौमि धनार्थम् । परिचरन्तः बहुमियम् मित्रम् इव क्षेत्रश्य साधकम् मनुष्याः ॥ १४ ॥ म॒क्षू दे॒वव॑तो॒ रथ॒ः शू चा घृ॒त्सु कार्मु चित् । दे॒वानां॒ य इन्मने॒ यज॑मान॒ इथ॑क्षत्प॒मीदय॑ज्वनो भुवत् ॥ १५ ॥ म॒क्षु । दे॒वऽव॑तः ॥ रथे॑ः ॥ शूर॑ः । वा । पृऽयु | कासु॑ । चि॒त् दे॒वाना॑म् । यः । इत् । मन॑ः । यज॑मानः । इय॑क्षति | अ॒भि । इत् । अय॑ज्वनः | भुव॒त् ॥१५॥ चेङ्कट० शीघ्रं प्रविशति देववतः रथः यथा शरः कथन वासु चित् पृतनासु प्रविशति । , देवानाम् यः सनः यजमानः चण्टुम् इउति सः अभि भवति एव अयज्वनः' ॥ १५ ॥ न य॑जमान रिष्यसि॒ न सु॑न्वान॒ न दे॑वयो । दे॒वानां॒ य इन्मनो॒ यज॑मान॒ इय॑क्ष॒त्य॒दय॑ज्वनो भुवत् ॥ १६ ॥ न । य॒ज॑मान॒ । द्वि॒ष्य॒ति॒ । न । सुन्वान | न | देवयो इर्ति देवऽयो । दे॒वाना॑म् । यः । इत् । मन॑ः । यज॑मानः | इय॑क्षति | अ॒भि । इत् । अप॑ञ्चनः । भुव॒त् ॥१६॥ घेङ्कट० नस्त्वम् यजमान | रिष्यति, न च सुम्यान 1, न व्यपि हे देवकाम ! 1 देवानाम् इति गतम् ॥ १६ ॥ नष्ट कर्मणा नशम्न म पति । दे॒वानां॒ य इन्मनो॒ यज॑मान॒ इय॑क्षत्य॒दय॑ज्वनो अ॒वत् ॥ १७ ॥ मकै । तम् । कर्मणा । नशत् । न । प्र | योपत् । न । योपति । दे॒वाना॑म् । यः । इत् । मनः॑ः । यज॑मानः । इपेक्षति । अ॒भि | इत् । अय॑ज्वनः | भुवत् ॥१७॥ वेङ्कट० न कश्चित् तम् कर्मणा व्यामोतिन प्रकर्पेण स्वस्मात् स्थानात् पृथक् करोति न अपि किञ्चित् पृथक् करोति इति ॥१७॥ अस॒दत्र॑ सु॒वीर्य॑मु॒त त्यद॒ाश्वश्व्य॑म् । दे॒वानां॒ य इन्मनो॒ यज॑मान॒ इय॑क्षस्य॒दय॑ज्नो भुषत् ॥ १८ ॥ अस॑त् । अने॑ । सु॒ऽव॑र्य॑म् । उ॒त । त्यत् । आ॒श॒ऽअव्य॑म् । दे॒वाना॑म् । यः । इत् । मन॑ः । यज॑मानः । इय॑क्षति । अ॒भि । इत् | अयु॑ज्वनः | भुव॒त् ॥१८॥ 1. देवालय, मूको. २. रथे मूको. ३. यावव्वरः मूको ४४, पृथूक मूको.