पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/४२८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२७.६ अथमं मण्डलम् सू३३, मं ६ ] पदि॑ि मे स॒रण॑ः स॒त उ॒क्थै वा दध॑से॒ चन॑ः । आ॒रादुप॑ स्व॒धा ग॑हि ॥ ६ ॥ यदि॑ । मे॒ । र॒रण॑ः । स॒ते । उ॒क्थै | या । दध॑से । चन॑ः। आ॒राद । उपे । स्व॒धा । आ । गृ॒हि ॥ ० यदि मे रमसे सोमे उस्येचा प्रयच्छसि अन्नम्। दूराद् उप आ गच्छ वलेन ॥ ६ ॥ व॒यं घा॑ ते॒ अपि॑ ष्मस स्तो॒तार॑ इन्द्र गिर्वणः । त्वं नो॑ जिन्व सोमपाः ॥ ७ ॥ व॒यम् । घ॒ । ते॒ 1 अपि॑ । स्म॒सि॒ । स्तो॒तार॑ः । इ॒न्द्र॒ | गर्व॑ण॒ः । त्वम् | नः॒ः | जि॒न्वा॒ | सोम॒ऽपाः ॥ घेङ्कट वयम् सलअपि भवामः स्तोतारः इन्द्र गोभिननीय! | स्वम् अस्मान् श्रीणयसि हे सोमस्य पाठः ! ॥ ७ ॥ उ॒त नः॑ पि॒तुमा भ॑र संरगुणो अवि॑क्षितम् । मध॑य॒न्॒ भूरि॑ ते॒ धसु॑ ॥ ८ ॥ उ॒त । नः॒ः । पि॒तुम् । आ । भर् | स॒णः । अचि॑िऽक्षितम् । मघैऽवन् । भूरि॑ ते॒ | यमु॑ ॥८॥ चेङ्कट० अपि च अस्मभ्यम् अद्रम् आ हर संरममाणः अविक्षीणम् मघवन् !, भूरि द्वि ते धनम् ॥ ८ ॥ उ॒त नो॑नो॒ गोम॑तस्कृषि॒ हिर॑ण्ययो अ॒श्विन॑ः । इष॑भि॒ः सं र॑भेमहि ॥ ९ ॥ उ॒त । नः॒ः 1 गोऽम॑तः । कृ॒धि॒ । हिर॑ण्यऽवतः । अ॒श्विन॑ः । इष॑भिः । सन् | र॒भेमहि ॥ ९ ॥ घेङ्कट० अपि च अस्मान् पशुमतः कुरु हिरण्यवतः अश्ववतश्च । धन्नैः च सम् भामहे ॥ ९ ॥ । यु॒ग॒दु॑स्य॑ ह॒ह्वामदे॑ स॒शक॑रस्नपू॒तये॑ । सायु॑ कृ॒ण्वन्त॒मव॑से ॥ १० ॥ घृ॒वत॒ऽउ॑क्थम् । ह॒त्र॒म॒हे । स॒प्नऽक॑रस्तम् । उ॒तये॑ । सार्धं । कृ॒ण्वन्त॑म् । अव॑से ॥ १० ॥ वेङ्कट० महत् नृवत् इति यास्कः । 'मृबदुक्थो महदुषथः । वक्तव्यमस्मा उक्थम् इति वृधदुक्यो था' ( या ६, ४ ) । हवागहे प्रसृतबाहुम् रक्षणाय साधु कृण्वन्तम्" रक्षणाय ॥ १० ॥ “इति पष्ठाष्टके तृतीयाध्याये द्वितीयो वर्गः ॥ यः स॒स्थे चि॑च्छ॒तक्र॑तु॒रादी॑ कृ॒णोति॑ वृत्र॒हा । जरि॒तृभ्य॑ः पुरु॒बसु॑ः ॥ ११ ॥ यः । स॒म्ऽस्थे । चि॒त् । श॒तऽर्ऋतुः । आत् । हेम् । कृणोति । वृत्र॒ऽहा जरि॒तृऽम्य॑ः। पुरु॒ऽवसु॑ः ॥११॥ तत् युद्धं करोति धूमदा बहुधनः येङ्कट० यः समहु भवति अपि च स्तोतृभ्यः ॥ ११ ॥ स नः॑ः श॒क्रश्च॒िदा श॑रु॒द् दानवाँ अन्तराअ॒रः । इन्द्रो विश्वमितिः ॥१२॥ ३. 'रब्धाइ त्रिअ', ४. गुतं वि कृपते अ 9-१. विभवा मूको. ५-५. नारित मूको. २.वि.