पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/४३७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२०१८ ध्येदे सभाप्ये अ॒ध । प॒श्य॒स्य॒ । मा । रू॒परि॑ । स॒म्न॒रा । पादको । । मा । ते॒ | क॒श॒ऽष्ट॒वै । दृश॒न् । स्त्री | हि । ब्र॒सा | ब॒भूरि॑प ॥ १९ ॥ } बेट० एवमन्तरिक्षाद् आगच्छन् स्पस्य इन्द्रग्रिम सन्यप्रायोगस्यम् इन्द्रा इन् पदुवाच तदर्शयति- अघ' पदयस्व से सती मा उपरि | सभा अत्यन्त संलिष्टी पादको हर यथा पुरुषो विश्लिष्टपदनिधानो भवति, नैत्र स्थया स्त्रिया कार्यम् । माघ ते पुरुष पश्यन्तु। 'कशति शाइननम' क्शकश से सहे भवत । तयोः अदर्शन यासस सुण्ड परिभाने गपति खियो दि का अभिसवीता भवन्ति । 'श्री हि' मला "सन् यभूविध प्राक् अपि मेध्यातिये सुमन्ते प्रायोगे भासदस्य पुंस्त्वमाप्ति- रुतेति (८,१,३४) ॥ १९ ॥ "ति पटाके तृतीयाध्यामे दशमो वर्ग " ॥ [ २४ ] I "नीपासिथि काण्व ऋषि सन्स्पानी तिसूण सहस्र मसुरो थियोऽसि । इन्द्रो देवता। अनुष्टुप् छन्द अन्त्याविस गायज्य · एन्द्र॑ याहि॒ हरि॑भि॒रुप॒ कर्म॑स्य सुष्टुतिम् । दि॒वो अ॒मु॒ष्य॒ शास॑तो दिवं॑ य॒प दिवायसो || it [१] ६ अ य १०. आ । इ॒न्द्र॒ । स॒ाहि॑ । हरैऽभि । उपे । कण्व॑स्य | स॒ऽस्तु॒तिम् । दि॒व । अ॒मुष्य॑ | शास॑त । दिवं॑म् | य॒य | दिवानसो इति॑ दिवाऽयसो ॥ १ ॥ चेङ्कट० नीपातिथि उप आदि सुतिम् अध। पुलोकम् अस्मिन् इन्मे शासति" तत्र सुखम् आसत दिवम् गच्छ दीसहविष्क| इति । तात्पर्थात् मनिघात ॥ १ ॥ आ त्वा॒ ग्रावा॒ बद॑न्न॒ह सोम योष॑ण पच्छतु । दि॒वो अ॒नुष्य॒ शास॑तो दिधै यय दिवावसो || २ || आ ॥ त्वा॒ ॥ श्रावा॑ 1 बद॑न् 1 इ॒ह | सोमी | धाषैण । य॒च्छतु । दि॒व । अ॒मुष्य॑ | शास॑त । दिवं॑म् | यय | दिवावसो इति॑ दिवाइनसो ॥ २ ॥ ये० आ सच्छतु त्वाम् अभिषयमाया शब्द तू इह्" सोमवान् घापेण || २ ॥ १ छतमिद्रभूको. २. दुध भूक्रो, ६६. कगातराइनकर्मा को १९ सीमि मूको १०१० समभूमिद मूको. १३ सन्. मूको १४ दिव मूको १५. इव मूशे. ५ कशडको मूको. पाइको भूफो. ७७. यु इकक्ष मूको ३३११. नास्ति मुको विशिष्ट पदनिधनं मूको ८. उसे मूको १२ चासति मूको.