पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/४३८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू३४,३३ अमं] मण्डलम् अत्रा वि ने॒मरे॑पा॒मुर्गं न ध॑नु॒ते॒ वृक॑ः । दि॒वो अ॒मुष्य॒ शास॑तो दिवं॑ य॒य दिवाचसो ॥ ३ ॥ अत्र॑ । वि 1 ने॒मिः । ए॒षा॒म । उरा॑म् । न । घृ॒न॒ते । वृक॑ः । दि॒वः । अ॒मु॒ध्य॑ | शास॑तः । दिवं॑म् | य॒य | दिवाचसो इर्ति दिवाऽवसो || ३ || वेङ्कट० अस्मिन् यज्ञे एषाम् भ्राणाम् नेमिः सोमलताम्' विधूभृते यथा भेषीम् वृक' ॥ ३ ॥ आ त्वा॒ कण्वा॑ इ॒हाव॑से॒ हव॑न्ते॒ वाज॑सातये॑ । दि॒वो अ॒मुष्य॒शस॑तो॒ दिवं॑ य॒य दिवावसो || ४ || आ | त्वा॒ा | कण्वा॑ः | इ॒ह । अव॑से । हव॑न्ते । वाज॑ऽसातये । दि॒वः । अ॒मुध्य॑ | शास॑तः । दिवं॑म् | यय | दि॒वा॒षसो॒ इति॑ दिवाऽवसो ॥ ४ ॥ वेङ्कट० निगदसिद्धा ॥ ४ ॥ दधा॑मि ते सु॒तानि॒ वृष्णो॒ न पृ॑र्व॒षाय्य॑म् । दि॒वो अ॒मु॒ष्व॒ शास॑तो दिवं॑ य॒य दि॑िवाचसो ॥ ५ ॥ दधा॑मि । ते॒ । सु॒ताना॑म् । दॄष्णे॑ । न 1 पूर्व॒ऽपाय्य॑म् । दि॒वः । अ॒मुष्य॑ । शास॑तः । दिवं॑म् | य॒य | दि॒वा॒ाव॒ इति॑ दि॒वासो ॥ ५ ॥ पेङ्कट० प्रयच्छामि तुभ्यं सुतान् सोमान् यथा पृष्णे बायत्रै पूर्वपास्यम् प्रयच्छति यशमुख पेयं सोमम् ॥ ५ ॥ ' इति पछाष्टके तृतीयाध्याये एकदशो वर्ग.' ॥ स्मत्पु॑रंधिन॒ आ ग॑हि वि॒श्वतो॑धर्न उ॒तये॑ । दि॒वो अ॒म्नु॒ष्य॒ शास॑तो दिवं॑ य॒य दवावसो ॥ ६ ॥ इ॒मत्पु॑रधिः । नः॒ः । आ । गा॒हि॒ । वि॒श्वत॑ऽधीः । नः॒ः ॥ उ॒तये॑ । दि॒वः । अ॒मुष्य॑। शास॑तः । दिवं॑म् | य॒य | दि॒ित्रावो इति॑ दिवाऽसो ॥ ६ ॥ धेङ्कट० प्रशस्तबुद्धिः अस्मान् आगच्छ सर्वसोदत्तबुद्धि. अस्माकं रक्षणाय ॥ ६ ॥ आ नो॑ याहि महेमते॒ सह॑स्रोते॒ शमघ । दि॒वो अ॒मृष्ण॒ शास॑तो॒ दिवं॑ य॒ष दिवारसो ॥ ७ ॥ २७१९ ३. सोमदर्श मूको यस्मिन् मूगे. गुडो, ६. मेरी मूको. ७.मू. ८-८, नासिव मूको २. प्रामोनो ४. दुमूहो. 44.3