पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/४४१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२७३६ ऋग्वेदे सभाप्ये (अ अ ३, ६ १३. चेङ्कट० प्रौनकः -- "तिसः अन्त्या 'आ यदिन्द्रः' इति सहस्रम् वसुरोनिगः” इति । वसुरोचिषः वयम् सहस्रम् अस्माकम् नेवा अयम् इन्द्रः च यदा आ दुई पारावतात् बलवत्तरम् अश्वात्मक पशु च । उत्तात्र सम्बन्धः ॥ १६ ॥ य ऋ॒न्ना वात॑र॑हसोऽरु॒षासो॑ रघृ॒ष्यद॑ । आज॑न्ते॒ स्व॒र्या॑ इव ॥ १७ ॥ ये । ऋ॒ज्जा । वात॑ऽर॑ह॒सः । अ॒रु॒षास॑ः 1 र॒षु॒ऽस्मद॑ः । भ्राज॑न्ते । सूर्योःऽइव ॥ १७ ॥ चेट० ये ऋजुगामिनः बातसदृशचेगा बरोधमानाः &षु च स्मन्दमानाः आजते सूर्याइव अधाः आताः ॥ १७ ॥ पारा॑वतस्य रा॒तिप्प॑ ह॒वच्च॑क्रेष्वा॒ाशुप॑ | विष्वं॑ वन॑स्य॒ मध्य॒ आ ॥ १८ ॥ पारा॑चतस्य । रा॒तिषु॑ । इ॒वत॒ऽच॑ने॑षु । आशु॒षु॑ । तिष्ठ॑म् | वन॑स्य । मध्यै । आ ॥ १८ ॥ चेङ्कट० तेषु एषु पारावतस्य देयेषु द्रबद्रमकेषु अवेषु आ तिष्टम् इति वसुरोचिप सहस्रं चति' उपोदनस्य मध्ये भवेषु मतिगृहोतेषु भतिष्ठन् इति ॥१८॥ 'इति पष्ठाष्टके तृतीयाध्याय प्रयोदशो वर्गः ॥ [ ३५ ] 'श्यायाधणात्रेय ऋषिः । अश्विनौ देवता उपरिष्टाज्ज्योतिरित्रष्टुप् छन्दः, द्वाविंशीयौ पची, शयोविंशी महावृद्दती । अ॒ग्निनेन्द्रे॑ण॒ वरु॑णेन॒ विष्णु॑नादि॒त्यै रु॒द्रैर्वसु॑भिः सचा॒भुवः॑ । स॒जोष॑सा उ॒पसा सूर्येण च॒ सोमं पिचतमश्विना ॥ १ ॥ अ॒ग्निना॑ । इन्द्रे॑ण । यरु॑णेन । विष्णु॑ना । आ॒दि॒त्यैः । रु॒दैः । वसु॑ऽभिः । स॒चाऽभुवः॑ । स॒ऽजोप॑सौ 1 उ॒पस । सूर्येण च॒ सोम॑म् । पि॒तम् । अ॒ज्ञिना ॥ १ ॥ बेङ्कट० श्यायाश्चः । मन्मादिभिः सहभूतो सहजै उपसा सूर्येण च सोमम् अश्विनी ! ॥ १ ॥ विश्वा॑भिष॒गिर्भुव॑नेन बाजना दि॒वा पृ॑थि॒व्याद्र॑भिः सच॒ाभुषा॑ । स॒जोष॑सा उपसा सूर्येण च सोमं पिचतमश्विना ॥ २ ॥ विश्वा॑भिः । धी॒ीभिः । भुनेन । य॒ाज॒ना । दे॒वा पृथि॒व्या | अदि॑ऽभिः । स॒चाऽभु । स॒जोष॑सी 1 उपक्षो | सूर्येण च । सोम॑म् । पि॑च॒तम् । अ॒ना ॥ २ ॥ पिबतम् १२पारावान् मूको १.२. श्वातासा: अ', ४.नेषु भू. ८-८. मारित भूझे ९. मारित ९