पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/४४२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू३५, मं ३] अष्टमं मण्डलम् वेङ्कट० सर्वैः प्रज्ञाः सर्वेण च भूतजावेन हे बलियो ! शुप्रभृतिभिः च सद्भूतौ ॥ २ ॥ विश्वे॑दे॒वैस्त्र॒िभिरैकाद॒शैरि॒हाद्भिर्म॒रुभि॒र्मृनु॑भिः सचा॒भुवा॑ । स॒जोष॑सा उ॒पसा॒ सूर्येण च॒ सोम॑ पिचतमश्विना ॥ ३ ॥ विचैः । दे॒वैः । त्रि॒िऽभिः । एकाद॒ज्ञैः । इ॒ह । अ॒त्ऽभः । म॒रुतुऽभि॑िः । भृगु॑ऽभिः । स॒च॒ऽयुवा॑ । स॒ऽजोष॑ौ । उ॒षसः॑ । सूर्ये॑ण । च॒ । सोम॑म् । पर्व॑त॒म् । अ॒श्च॒ना ॥ ३ ॥ चेङ्कट० अस्मिन् यज्ञे सर्वैः एव सद्भूतौ पिबतम् सोमम् इति ॥ ३ ॥ जु॒पेयां॑ य॒ज्ञं बोध॑तं॒ हव॑स्य मे॒ विश्वे॒ह दे॑वौ सव॒नाय॑ गच्छतम् । स॒जोष॑सा उ॒पस॒ा व॒र्ये॑ण॒ चेप॑ नो चोळ्हमश्विना ॥ ४ ॥ 1 ज॒पेवा॑म् । य॒ज्ञम् । बोध॑तम् । ह॒व॑स्य । मे॒ । विश्वा॑ । इ॒ह्न । दे॒वो॑ौ । सव॑ना । अव॑ | गृ॒च्छ॒तम् । स॒ऽजोप॑सौ । उ॒पसा॑ । सूर्ये॑ण । च॒ । आ । इष॑म् । नः॒ः । वो॑ोळ्ह॒म् । अ॒श्वा॒ना ॥ ४ ॥ 1 घेङ्कट० जुपेषाम् अक्षम् शुध्यतं च मम ह्वानम् | सर्वाणि एवं सदनानि इह देवौ ! अव गच्छतम् । सङ्गत उपसा सूर्येण च महम् अस्मभ्यम् आ चद्दतम् अश्विनी ॥ ४ ॥ स्तोमे॑ जु॒पेथा॑ यु॒त्र॒शेव॑ क॒न्यनां॒ विश्वे॒ह दे॑व॒ौ सव॒नानं॑ गच्छतम् । स॒जोप॑सा उ॒पस॒ा सूर्ये॑ण॒ चेषँ नो बोळ्हमश्विना ॥ ५ ॥ १७२३ स्तोम॑ग् । जु॒पे॒याम् । य॒व॒शाऽइ॑व । कृ॒न्यना॑म् । विश्वा॑ । इ॒छ । दे॒वौ । सव॑ना । अवं॑ । ग॒च्छ॒त॒न् । स॒ऽजोष॑सो॑ौ । उ॒षसा॑ । सूर्ये॑ण । च॒ । आ ] इष॑म् । अ॒ः । वी॒ळ्इ॒म् । अ॒श्च॒िना ॥ ५ ॥ चैङ्कट॰ स्तोपम् सचेयां प्रथा युवानी यानाम् लाहानं सेवेते ॥ ५ ॥ गिरो॑ जु॒षेथामध्व॒रं जु॑पेथ॒ विश्वे॒ह दे॑वा॒ सव॒नाव॑ गच्छतम् । स॒जोप॑सा उ॒पसा सूर्ये॑ण॒ चेपें नो बोळ्हमश्विना ॥ ६ ॥ गिर॑ः । जु॒षेया॑ाम् । अ॒ध्व॒रम् । जु॒थैया॒ाम् | विश्वा॑ | इ॒छ | दे॒वी । सव॑ना । अव॑ । ग॒च्छृत॒म् । स॒ऽजोष॑सौ 1 उ॒षसः॑ । सूर्ये॑ण । च॒ । आ । इष॑म् । नः॒ः । यो॒ळ्इ॒म् । अ॒श्विना ॥ ६ ॥ पेट निगदसिद्धा ॥ ६ ॥ 'इति पवाष्टकं तृतीयाध्याये चतुर्दश वर्गः ॥ मूको, २. ययाययम्भूको. ३.३. नाहिसमूहो.