पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/४४४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अष्टमं] [मण्डलम् २७२५ -स् ३५, मे १२ ] जय॑तम् । च॒ । प्र । स्तु॒त॒म् । च॒ । । च॒ । अवतम् ॥ प्र॒ऽजाम् च । ध॒त्तम् । द्रवि॑णम् । च॒ । ध॒त्त॒म् । स॒ऽजोप॑सो॑ । उ॒षसः॑ । सूर्ये॑ण । च॒ । ऊर्ज॑म् । नः॒ः । ध॒त्त॒म् । अ॒श्विना ॥ ११ ॥ वेङ्कट० जयतम् च शत्रून्, प्रस्तुतम् च स्तोतॄत्, अस्मान् प्र च रक्षतम् ॥ ११ ॥ ह॒तं च॒ शत्रून् यत॑तं च मि॒त्रः प्र॒जां च॑ ध॒त्तं द्रवर्णं च धत्तम् । स॒जोप॑सा उ॒पस॒ा सर्वे॑ण॒ चोर्जे नो धत्तमश्विना ॥ १२ ॥ ह॒तम् । च॒ । शत्रून् । यत॑तम् । ।। मि॒श्रण॑ः 1 प्र॒ऽजाम् | च॒ । च॒त्तम्। द्रवि॑णम्। च॒ । घृ॒त्त॒म् । स॒ऽजोप॑सो॒ौ । उ॒षसः॑ । सूर्ये॑ण । च॒ । ऊर्ज॑म् । न॒ः । ध॒त्त॒म् । अ॒श्चि॒ना ॥ १२ ॥ बेङ्कटतम् च शत्रून्, गहतम् न मैश्रीयुक्तान् ॥ १२ ॥ 'इति षडाष्टके तृतीयाध्याये पळदशो वर्गः ॥ मि॒त्राबरु॑णवन्ता उ॒त धर्म॑वन्ता म॒रुत्व॑न्ता जरि॒तुम॑च्छ्यो॒ हव॑म् । स॒जोष॑सा उ॒पस॒ा सूर्ये॑ण॒ चादि॒त्यैयो॑तमश्विना ॥ १३ ॥ मि॒त्रावरु॑ण॒ऽवन्तौ । उ॒त । धर्म॑ऽयन्ता । म॒रुत्व॑ता । ज॒रि॒तुः । रा॒च्छथः । हव॑म् । स॒ऽजोष॑सौ । उ॒षसः॑ । सूर्ये॑ण ।। आदित्यैः । यातम् । अ॒श्विना ॥ १३ ॥ वेङ्कट० मिन्नादिभिः सहियो आगच्छतम् जरितुः हानम् । तथा उपसा सूर्येण च सङ्गती आदित्यैः च यातम् अश्विनौ ! ॥ १३ अङ्गि॑रस्यन्ता उ॒त विष्णु॑वन्ता म॒रुत्व॑न्ता जरि॒तुर्गेच्छ्यो॒ो हव॑म् । स॒जोप॑सा उ॒पस॒ा सुर्ये॑ण॒ चादि॒त्यैर्या॑तमश्विना ॥ १४ ॥ अङ्गि॑िरस्वन्तौ । उ॒त । विष्णु॑ऽयन्ता | मुरु॒त्व॑न्ता । ज॒रि॒तुः । ग॒च्छा॒यः॒ । हव॑म् । स॒ऽजोष॑सौ 1 उ॒पसः॑ । सू॒र्य॑ण । च॒ । आ॒दि॒त्यैः । य॒तुम् । अ॒वा ॥ १४ ॥ पेट० निगसिद्धेवि ॥ १४ ॥ ऋ॒शु॒मन्ता॑ घृ॒षणा वाज॑वन्ता म॒रुत्व॑न्ता जरि॒तुर्ग॑च्छयो॒ हव॑म् । स॒जोष॑सा उ॒पस॒ा सूर्ये॑ण॒ चादि॒त्यैर्या॑तमश्विना ॥ १५ ॥ । इ॒मु॒ऽमन् । च॒प॒णा । बाज॑ऽव॒न्ता | म॒रुत्व॑न्ता । ज॒रि॒तुः । त॒च्छ्यः । हव॑म् । स॒ऽजोप॑सौ । उ॒पस | सूर्येण दि॒त्यैः । यातम् | अश्विना ॥ १५ ॥ १-१. नारित मूको २ नारित वि.