पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/४४५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२७१६ ऋग्वेदै सभाष्ये घेङ्कट० निगदसिद्धा | ऋभुमन्ता वाजवन्ता इति ज्येष्ठकनिष्ठाभ्यां व्यपदेशः ॥ १५ ॥ ब्रह्म॑ जिन्वतमु॒त जिंस्वतं॒ थियो॑ ह॒तं रक्षसि॒ सम॑त॒ममा॑नाः । स॒जोप॑सा उ॒पस॒ सूर्येण च॒ सोमै सुन्व॒तो अश्विना ॥ १६ ॥ [ अ६, अ ३, ब १६. ब्रह्म॑ । जि॒न्यः॒त॒म् । उ॒स । जि॒न्वतम् । धियः । हृतम् | रक्षांसि | सेध॑तम् । अमी॑वाः । स॒ऽजोष॑सो॑ौ । उ॒षसः॑ । सूर्ये॑ण । च॒ । सोम॑म् । सु॒न्व॒तः ॥ अ॒श्वि॒ना ॥ १६ ॥ वेङ्कट० ग्राहाणम् जिन्वतम् । अपि च जिन्वतम् कर्मागि। हृतम् च रक्षांसि | नि सेधतम् राक्षसान् । सद्गतौ उपसा सूर्येण म्य सोगम् सुन्यतः पिषतम् ॥ १६ ॥ क्ष॒त्रं जि॑िन्वतमु॒त जि॑िन्वते॒ नॄन् ह॒वं रक्ष॑सि॒ सेध॑त॒ममी॑वाः । स॒जोप॑सा उपसा सूर्येण च सोमै सुन्व॒तो अश्विना ॥ १७ ॥ । क्ष॒त्रम् | जिन्वतम् । उ॒त । जिन्वतम् | नॄन् । हृतम् | रक्षौसि | सेध॑तम् | अमवाः । स॒ऽजोप॑सौ । उ॒षसः॑ । सूर्ये॑ण । च॒ सोम॑म् | सुन्व॒तः । अ॒ा ॥ १७ ॥ बेङ्कट० क्षत्रम् जिन्दतम् ॥ १७ ॥ धे॒नृर्जन्वतमृत जि॑िन्वतं॒ विशो॑ ह॒तं रक्षसि सेर्वत॒ममी॑वाः । स॒जोष॑सा उ॒पस॒ा सूर्ये॑ण च॒ सोमे॑ सुन्य॒तो अ॑श्विना ॥ १८ ॥ धे॒नूः। जि॒िन्वतम् । उ॒त । जिन्वतम् । विशेः | ह॒तम् | रक्षौसि | सेध॑तम् । अमदाः । स॒ऽजोष॑सँ । उ॒षसा॑ । सू॒र्ये॑ण । च॒ । सोम॑म् | सु॒न्व॒तः । अ॒श्विना ॥ १८ ॥ चैङ्कट धेनूः जिन्वतम् अपि थ जितम् वैश्यान् ॥ ३८॥ इति पष्चाष्टके तृतीयाध्याये पोडशो वर्गः ॥ अत्रेरिव शृणुतं पूर्व्यस्तु॑ति॑ि इ॒या॒वाश्व॑स्य सुन्व॒तो म॑द॒च्युता । स॒जोप॑सा उ॒पस॒ा सूर्ये॑ण॒ चाश्र्श्वना ति॒रोअ॑यम् ॥ १९ ॥ अत्रैऽव ॥ शृ॒ण॒त॒म् । पू॒र्व्यऽस्तु॑तिम् । श्या॒पऽअ॑श्वस्य । स॒न्व॒तः । म॒द॒ऽच्युता । स॒ऽजोप॑सौ । व॒धसा॑ । सूर्ये॑ण । च । अवि॑ना । ति॒रःऽयम् ॥ १९ ॥ धेटूट० मम पितामहस्य अत्रेः श्व मम व मुख्य स्तुतिम् शृणुतम् यायाश्वस्य सुन्यतः देशस्य मावको! । सजोदसी उपसा सूर्येण व अश्विना । तिरोअपम् पिपतं सोमम् । १. सुम्बदम् मूको १२, माहित भूको. ३. धृतिम् मूको,