पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/४४७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२७२६ ऋग्वेदे सभाप्ये वेङ्कट० निगदसिद्धा | ऋभुमन्ता बाजवन्ता इति ज्येष्ठकतिष्ठाभ्यां व्यपदेशः ॥ १५ ॥ ब्रह्म॑ जिन्वतमु॒त जंम्वतं॒ थियो॑ ह॒तं रक्षति॒ सव॑त॒ममा॑वाः | स॒जोप॑सा उ॒पसा सूर्येण च॒ सोम॑ सुन्व॒तो अधिना ॥ १६ ॥ [ भ६, अ ३, व १६. ब्रह्म॑ । जि॒न्वत॒म् । उ॒त । जि॒न्वा॒तम् । भिः । ह॒तम् | रक्षसि । सेध॑तम् | अभिवाः । स॒ऽजोष॑से॒ौ । उ॒षसा॑ । सूर्ये॑ण । च॒ सम॑म् ॥ सु॒न्व॒तः । अ॒श्च॒ ॥ १६ ॥ । चेट ग्राहाणम् जिन्पतम् | अपि च जिन्वतम् कर्माणि । हृतम् च रक्षोणि मि सेधतम् राक्षसान्। सङ्गतौ उपया सूर्येण च सोमम् सुन्वतः पिचतम् अश्विनो! ॥ १६ ॥ स॒त्रं ज॑न्यत॒मु॒त जि॑िन्वते॒ नॄन् ह॒तं रक्ष॑सि॒ सेप॑त॒ममी॑वाः । स॒जोप॑सा उपसा सूर्येण च सोमै सुन्व॒तो अश्विना ॥ १७ ॥ क्ष॒नम् । जि॒न्वतम् । उ॒त । जि॒त्रम् | नॄन् | ह॒तम् | रक्षसि । सेध॑तम् । अमी॑वाः । स॒ऽजोष॑सौ । उ॒षसः॑ । सूर्येण च । सोम॑म् | सुन्व॒तः । अ॒श्विना ॥ १७ ॥ पेङ्कट० क्षनम् जिन्वतम् ..… ॥ १७ ॥ धे॒नृजि॑न्वतमु॒व जि॑िन्तं॒ विशो॑ ह॒तं रक्षसि॒ सेम॑त॒ममी॑वाः । स॒जोप॑सा उपसा सुर्येण च सोमै सुन्व॒तो अ॑श्विना ॥ १८ ॥ धे॒नूः ॥ जि॒न्वतम् । उ॒त । जि॒न्नतम् । विशेः । हृतम् | रक्षसि | सेध॑तम् | अमी॑वाः । स॒ऽजोष॑सौ । उ॒षसः॑ । सूर्ये॑ण । च॒ सोम॑म् सु॒तः । अ॒श्विना ॥ १८ ॥ घेङ्कट धेनूः जिम्वतम् अपि च जिन्वतम् वैश्यान् ॥ १८ ॥ इति पाष्टके तृतीयाध्याये पोडशो वर्गः ॥ अने॑रव म्मृण॒तं पू॒र्प॑स्तु॑ति॑ श्या॒षाश्व॑स्य सुन्व॒तो म॑दच्युता । स॒जोष॑सा उ॒पसा सूर्येण चार्श्विना ति॒रोअ॑ह्वयम् || १९ || अने॑ ऽइव | शृ॒णत॒म् । पू॒र्य॑ऽस्तु॑तिम् । श्या॒ावअ॑श्वस्य | सु॒न्व॒तः । मदऽच्युता । स॒जोष॑सौ | उ॒षसो | सूर्ये॑ण । च॒ | अवि॑ना । ति॒रःअ॑हथम् ॥ १९ ॥ बेट० मम पितामहस्य अत्रेः इव मम मुख्यां स्तुतिम् शृणुतम् श्यायाश्वस्म सुन्यतः हे शत्रुमवस्य ध्यायको! जो उपत्र सूर्येण च अश्विना विरोधहम् पितं सोमम् । १ एन्वतम्भूको २२ भारत भू ३. श्रुतिन गुको,