पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/४४८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू३६,४] अटर्म मण्डल २०१६ क॒र्जा दे॒रान् ॥ अन॑सि । ओज॑सा । लाम् | पिये | सोम॑न् । ददा॑य | कम | शत्रो इर्ति शत्रइकतो । यम् । ते॒ । भा॒गम् । अधा॑र॒पन् । विश्वा॑ | सेशन | पृत॑ना । छ | अय॑ | सम् । अ॒प्सुऽजित् । म॒रु॒त्या॑न् । इ॒न्द्र॒ । स॒व्ऽपते॒ ॥ ३ ॥ बेङ्कट० देय | मानेन देवान् रक्षसि अरेन लाम् अपि इति ॥ ३ ॥ जनि॒ता द्वि॒रो ज॑नि॒ता पृ॑थि॒व्याः पिया सोम॒ मदा॑य॒ कं ज॑तक्रतो । यं ते॑ भा॒गमघा॑रय॒न्॒ विश्वा॑ः मैच॒नः घृत॑ना उ॒रु जय॒ मम॑सु॒जन्म॒ इन्द्र सत्पते ॥४॥ जनि॒ता । दि॒त्र । ज॒नि॒ता । पृथि॒व्या पिउ॑ | सोम॑म् ॥ सदा॑य । वम् । श॒त॒त्रततो॒ इति॑ शतऽस्तो । थम् । ते॒ । गा॒ागम् | अर्धारयन् || सेहान | पृत॑ना । उ॒रु | ट्र्य॑ । सम् । अ॒प्स॒ऽजि॑त् । ग॒रुत्वा॑न् । इ॒न्द्र॒ | स॒ऽप॑ते ॥ ४ ॥ । पेङ्कट० जनिता द्यावापृथिव्योरिति ॥ ४ ॥ जा॑नि॒ताश्वा॑नां॒ जनि॒ता गवा॑मसि॒ पा सोम॒॒ मदा॑य॒ कं श॑तक्रतो । प॑ ते॑ भा॒गमधा॑रष॒न्॒ निवा॑ः सेानः पृत॑ना उ॒रु जथ॒ सम॑प्स॒जिन्म॒स्त्यै॑ इन्द्र सत्पते ॥५॥ ज॒नि॒ता । अश्वा॑नाम् । ज॒नि॒ता । गम् । असि॒ पिच॑ | सोम॑म् ( मदा॑य । कम् । श॒तो॒ इति॑ शतऽस्तो । यम् । ते॒ । भा॒गम् ॥ अधा॑रयन् । निश्वा॑ सु॒ान | पृत॑ना । उ॒त् ॥ प्रय॑ । सम् | अ॒प्तु॒ऽजत् । म॒स्त्वा॑न् 1 इ॒न्छ । स॒त्ऽप॒ते॒ ॥ ५ ॥ चेङ्कट० जनिता श्वानाम् गाम् च भयसि ॥ ५ ॥ अनी॑णा॒ स्तोम॑म॒द्रो म॒हस्कृ॑धि॒ पित्र सौम॒ मदा॑य॒ कं श॑तक्रतो । प॑ ते॑ भा॒गमधा॑रय॒न्॒ निवा॑ः सानः पृत॑ना उ॒रु जप॒ सम॑प्स॒जिन्म॒रुत्ल इन्द्र सत्पते ॥६॥ अनी॑णा॒ाम्। स्तोम॑म् । अ॒द्वि॒ऽर॒ । म॒ह । कृ॒धि॒ | पच॑ | साम॑म् | मदा॑य । कम् ॥ शत॒ इति॑ शतक्रतो । यम् 1 ते । भागम् । अर्धारयन् | | दान | पृत॑ना | उ॒रः । अय॑ । सम् ॥ अ॒प्सुऽजित् । म॒रु॒त्वा॑न् । च॒न्द्र । स॒तु॒ऽप॑ते॒ ॥ ६ ॥ येङ्कट० अमीणाम् स्त्रोमम् वद्भिन्' महान्तम् कुरु ॥ ६ ॥ इया॒वाय॑स्य सुन्व॒तस्तथा॑ शृणु यथाभू॑णि॒ोरने॒ कर्म॑णि कृ॒ष्व॒तः । न त्र॒सद॑स्युमानिय॒ त्वमेकं॒ इन्नु॒पाहा॒ इन्द्र॒ ब्रह्म॑णि व॒र्धय॑न् ॥ ७ ॥ श्या॒ाय॒ऽञ्ज॑श्च॒स्य । सु॒च॒त । तथा॑ । शृ॒ण । यया॑ । अ॒भृ॑णा । अने॑ । कर्माणि । कृ॒ष्ण॒त । प्र । त्र॒सद॑स्य॒म् । आ॒नि॒ष॒ । त्वम् । एवं | इत् | नृ॒ऽसते॑ | इन्द्र | ब्रह्म॑णि । व॒र्धय॑न् ॥ ७ ॥ ३४१