पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/४५१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्राग्वेदे सभाष्ये [ अ ६, अरे, व १० तो॒शासा॑ रथ॒षावा॑ना वृ॒त्र॒ह्णाप॑राजिता | इन्द्रोम्नी तस्य॑ बोधतम् ॥ २ ॥ शासः॑ । इ॒ष॒ऽयावा॑ना । वृ॒त्र॒ऽहन । अर्पराऽजिता | इन्द्रा॑नि॒ इति॑ | तस्॥ चो॒धत॒म् ॥ २॥ पेट० [हिंसाबन्ती रमेन छन्तौ शत्रूणा इन्वारी अपराजितौ युषाम् इन्द्रामी | ॥ २ ॥ 1 इ॒दं व मरं मध्धु॑व॒न्नद्र॑भि॒र्नरः । इन्द्रा॑ग्ने॒ तस्य॑ बोधतम् ॥ ३ ॥ इ॒दम् । वा॒ाम् । म॒दि॒रम् । मधु॑ । अयु॑क्षन् । अऽभि । नरे | इन्द्रा॑नि॒ इति॑ तस्य॑ ब॒धम् ॥ ३ ॥ बेङ्कट० निगदसिद्धा || ३ || जु॒पेयो॑ य॒ज्ञमि॒ष्टये॑ स॒तं सोम॑ स॒धस्तुती | इन्द्राग्नी आ गंतं नरा ॥ ४ ॥ ज॒पेया॑म् । य॒ज्ञम् । इ॒ष्ट्ये॑ । सु॒तम् । सोम॑म् । स॒ध॒स्त॒ इति॑ स॒धस्तुती | इन् इति । आ । गुत॒म् । नहा ॥ ४ ॥ घेङ्कट० सेनेथाम् यज्ञम् यागाय सुतम् च सोमम् हे सहभूतस्तुती । इन्द्रामौ 1 आ गच्छतम् नेवारी ॥ ४ ॥ इ॒मा जु॑पेथा॒ सर॑ना॒ा येभि॑वे॒व्यान्यूहथुंः । इन्द्रा॑ग्नी॒ आ ग॑तं नरा ॥ ५ ॥ इ॒मा । जु॒धैथा॒ाम् ॥ सन॑ना । येभि॑ । ह॒व्यानि॑ । उ॒यु॑ । इन्द्वग्नी॒ इति॑ । आ१ गत॒म् । ना ॥५॥ बेट० इमानि सेवेथाम् सवनानि, ये 'युवाम् हव्यानि ऊड्यु ॥ ५ ॥ इ॒मां गा॑य॒त्रव॑र्तनं जु॒पेय मुष्टुति मम॑ | इन्द्रा॑नि॒ आ ग॑तं नरा ॥ ६ ॥ इ॒माम् । ग॒ाय॒जऽप्र॑त॑निम् । जु॒षेथा॑म् । सु॒ऽस्तुतिम् । मम॑ इन्द्रा॑ग्ने॒ इति॑ । आ ग॒त॒म् । नरा ॥ ६ ॥ इमाम् miम् सेवेशम् सुष्टुतिम् मम ॥ ६ ॥ इति पडाष्टकं तृतीयाध्याये विंशो वर्ग 2 || प्रा॒ात॒र्याव॑भि॒रा ग॑त॑ दे॒वेभि॑र्जेन्यातू । इन्द्रा॑ग्ने॒ सोम॑पतये ॥ ७ ॥ प्र॒ात॒र्या॑र॑ऽभि ।आ। ग॒प्त॒न्। दे॒वेभि॑ । जेन्य॒ास॒ इति॑ इन्द्रा॑ नि॒ इति॑ । सोम॑ऽपीतपे ॥ ७ ॥ पेट नातवांव था गच्छवम् देवे हे जेतव्याशुधनो। इन्दा ! सोमस्य पानाय ॥ ७ ॥ श्या॒वाव॑स्य सुन्व॒तोऽनी॑णा॒ शृणुतं॒ हव॑म् | इन्द्रा॑नि॒ सोम॑पतये ॥ ८ ॥ मूरो, १३.मू. ४. गायतमा मूको ५५ नारिख १. तारा वि.२. फो. भूको