पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/४६४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[640] मण्डलम् २७४५ येङ्कट० कृष्णाः पौसबः पसः भवन्ति प्रयाणे ज्ञातनेशः : यदा अभिः रणदि धनस्पतीन् सुष्कान् क्षमाया ॥ ६ ॥ धा॒ासि॑ कृ॑ण्वा॒ान ओष॑प॒र्षस॑द॒ग्वा॑िति । पुन॒र्यन् तरु॑णी॒रणि॑ ॥ ७ ॥ धा॒ासम् । कृ॒ष्वा॒नः । ओष॑धीः 1 चप्स॑त् । अ॒ग्निः 1 न । य॒प॒ति॒ । पुन॑ः । यन् ॥ तरु॑णीः । अपि॑ ॥७॥ येट० अम् ( . निष २७ ) इनः औषधीः भक्षयन् अनि शाम्यवि | पुनः च गच्छन् भवति प्रादुर्भूताः तणः अपि ॥ ७ ॥ जि॒ह्वाभि॒रह॒ नम॑मद॒र्चिषा॑ अखण॒मव॑न् । अ॒ग्मिने॑षु रोचते ॥ ८ ॥ जि॒दाभि॑ः । अवं॑ । नन्न॑मत् । अ॒चि॑ि । ज॒ज॒णा॒ऽभव॑न् । अ॒ग्भिः | धने॑षु । रोच॒ते ॥ ८ ॥ घेङ्कट० ज्वालाभिः एव चनरूपतीन् अत्यन्तै नमयन् अनिषा चकन् । 'अञ्जणाभवन्' (निप १,१७ } इति नविकर्मसु पठितः । अनि मण्येषु रोचते ॥ ८ ॥ अ॒प्स्व॑ग्ने॒ स॑धि॒ष्टव॒ सप॑धीरनु॑ रुध्यसे । गर्भ॒ सखा॑यसे॒ पुन॑ः ॥ ९ ॥ अ॒ऽव॒। अ॒ग्ने॒ ॥ सधैः' । तत्र॑ । सः । ओष॑धीः । अनु॑ । रु॒थ्यसे । गर्ने । सन् | जायसे | पुन॒रिति॑ ॥९॥ चेङ्कट अणु अप्रै! सब प्रवेशस्थान | सः त्वम् ओषधीः जीणी। अनुरुपतिस ततः पुनः या भूमिठानाम् गर्ने भवन् जायते ॥ ९ ॥ उद॑ग्ने॒ तत्र॒ तद् घृ॒ताद॒ची॑ रो॑चत॒ आहु॑तम् । न॑सा॑नं जु॒हो मुस्खै ॥ १० ॥ उत् ॥ अ॒ग्ने॒ । तव॑ । तत् । घृ॒तात् । अ॒र्चिः । रोच॒ते । आऽहु॑तम् । नि॑िनम् ॥ जुड़ेः । मुखै ॥१०॥ बेङ्कट० उत रोचते अग्ने। तर तत् अचिः घृगत् आहुतम् हिन्' जुहः' होमसाघमसुदः मुखे ॥ १७ ॥ 'इसि पाष्टके तृतीयाध्याये निशो वर्ग ॥ उ॒क्षान्ना॑य व॒शान्ना॑य॒ सोम॑पृष्ठाय वे॒धसः॑ ।ग्नये॑ ॥ ११ ॥ उ॒क्षऽय॑न्नाय । व॒शाऽअ॑न्न॒ाय 1 सोम॑ऽपृ॒ष्टाय | वे॒धसै स्तोमे॑ः । वि॒वेग ॥ अ॒मये॑ ॥ ११ ॥ वेङ्कट० उक्षानाय वशानाय सोमाय विधाने स्तोमैः परिचरणं कुर्मः अग्नये ॥ ११ ॥ उ॒त त्वा॒ नम॑सा व॒पं होत॒धैरे॑क्रतो । अग्ने॑ स॒मिद्भरीमहे ॥ १२ ॥ उ॒त । त्वा॒ । नम॑सा । व॒यम् । छोत॑ः । यो इनि॒ वरे॑ण्पकतो । अग्ने॑ स॒मिऽभि॑ि । महे ॥ १२ ॥ । ४. भूमिठा 1. अभिः सूको. २. जुष्टान् भूको. मूको. ५. भव मूफो. ६. ि ऋ-३४३ ३. तु. मा १३,५३; वैष १,३२४७d. ७. जुडः हो, ८-८. नास्ति मूको,