पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/४६७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्वेदे समाप्ये [ अ६३, ३४. अन् मृ॒ध्र।ण्यप॒ द्विषो॒ो दह॒न् रक्षसि वि॒श्वहा॑ । अग्ने॑ ति॒ग्मेन॑ दौदिहि ॥ २६ ॥ शन् । मृ॒ध्राणि॑ । अप॑ । द्वषि॑ः । दह॑न् । रक्ष॑सि । वि॒श्वहा॑ । अने॑ । ति॒ग्मेन॑ । यो॑दि॒धि॒ ॥२६॥ चेकूट० [हिंसकान द्वेन्द्र अप नन्, दइन् च रक्षसि सर्वदा अग्ने! तिग्मेन तेजसा दौदिहि ॥ २६ ॥ २७४८ यं त्वा जना॑स इन्ध॒ते म॑नु॒ष्वद॑द्भिरस्तम | अमे॒ स चौधि मे॒ वच॑ः ॥ २७ ॥ यम् । त्वा॒ । जना॑सः । इ॒न्ध॒ते । म॒नुम्बत् | अहि॑र॒तम् । अग्ने॑ । सः । चो॒ोधि॒ । मे॒ वच॑ ॥२७॥ बेङ्कट० निगइसिद्धेति ॥ २७ ॥ । यद॑ग्ने दिवि॒जा अस्प॑प्स॒जा वा॑ स॒हस्कृत | तँ त्यो वाहे ॥ २८ ॥ यत् । अ॒ग्ने॒ । दि॒वि॒ऽजाः । अति॑ । अप्सृज्जाः । वा । सह ऽङ्कृत॒ । तमू । त्या । गीःऽभिः । ह॒ग्रामहे ॥२८॥ वेङ्कट० यः ध्वम् अग्ने] दिविजाः भवसि सम्सरिक्षजाय सहसा कृतः (१) च, तम् त्वा गौर्मिः हवामहे || २८ ॥ तुभ्यं॒ घेत् ते जनः॑ इ॒मे वि॒िश्वा॑ः सु॒धि॒तयः॒ पृथ॑क् । घा॒ासँ हि॑न्व॒न्त्य ॥२९॥ तुम्प॑म् ॥ अ॒ ॥ इत् ॥ते । जनः॑ः। इ॒मे । विश्वा॑ः । सु॒ऽक्ष॒तये॑ः । पृथैक् । घा॒ासिम् । हि॒न्वा॒न्ति॒ । अत॑वे ॥२९॥ घेङ्कट शुभ्यम् एव खलु ते इमे जनाः विवाः व सन्माः युक्षितयः मया अन्नम् प्रेरयन्ति अदनाथ पृथक् इति ॥ २९ ॥ दृश्यमानाः प्रजाः ते प॑द॑ग्ने॑ स्व॒ध्योऽइ॒ विश्वा॑ नृ॒चक्ष॑सः । तर॑न्तः स्याम दु॒र्गहा॑ ॥ ३० ॥ ते । धि॒ । इत् । अ॒ग्ने॒ । सु॒इअ॒ध्यैः । अहा॑ । विश्वा॑ो । नृऽचव॑सः । तर॑न्तः । स्या॒म॒ । दुःगहा॑ ॥३०॥ वेङ्कट० ते खलु वयम् आने । सुक्रमणः विश्वानि अहानि मृणो द्रष्टारः तरन्तः भवेम दुःन गाड़िययामि ॥ ३० ॥ 'इति पहाटके तृतीयाध्याये चतुर्खिशो वर्गः ॥ अ॒ग्न म॒न्द्रं पु॑रुप्रि॒यं रं पा॑व॒कशचिपम् | हृद्भिर्मन्द्रेभि॑महे ॥ ३१ ॥ अ॒ग्निम्। म॒न्द्रम्। पुरुषप्रि॒यम्। 'शीरन पात्रको चिपम्। हृत्ऽभिः । म॒न्द्रेभि॑ः । ईमहे ॥ ३१ ॥ चेट० अग्निम् मादनम् बहुये शयनशीलम् मन्चेषु पावकीसिम् मनोदारिभिः भावनैः ईमहे ॥ २१ ॥ 1. दिव्यं ज्ञानम् सूको. २०२. माहिय मूको, ३३. या (४६,४१४) ४-४ तिमोदनम्, वि भनि... अ. ५५ मनोदराभिमभूको,