पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/४६८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अटर्म मण्डलम् ४३, मं ३१ ] स त्वम॑ग्ने वि॒भाव॑सुः सू॒जन्त्सूर्यो॒ न र॒श्मिभि॑ः । शर्धुन् तमसि जिनसे ॥३२॥ सः। त्वम् । अ॒ग्ने॒ । वि॒भाऽत्र॑षुः। सृजन् । सूर्यैः । न । र॒श्मिऽमैः। वर्ध॑न् । तमसि। ज॒घ्न॒॥ ३२ ॥ पेट सः खम् अग्ने दीप्सिघनः उद्यन् हुप सूर्यः रश्मिभिः वेगं कुर्वन् तममि जिनसे ॥ ३३ ॥ तत् ते॑ सहस्त्र ईमहे ात्रं योग॒दस्य॑ति । त्वद॑ग्ने॒ वार्य॒ वसु॑ ॥ ३३ ॥ तत् । ते । सङ्घस्व॒ः। ईमहे। दात्रम् | यत् । न । उ॒प॒ऽदस्प॑ति । त् । अ॒ग्ने॒ | वार्य॑म् | वसु॑ ॥३३॥ चेङ्कट० तत् ते बलरन् ! याचामदे धनम्, यद् न उपदस्थति स्वछः अम्ने वरणीयम् धनम् याचामहे ॥ ३३ ॥ इति पहाटके तृतीमाध्याये पञ्चाशो वर्गः ॥ [ ४४ ] विरूप ऋषिः । मनिर्देवता गायत्री छन्दः । स॒मिधा॒ग्न दु॑त्रस्यत घृ॒तैयौ॑घय॒ताति॑थिम् । आस्मन् ह॒ष्पा जु॑होतन ॥ १ ॥ स॒मऽथा॑। अ॒ग्निम्। इ॒व॒स्य॒त॒॥ घृ॒तैः॥ बोध । अति॑म्। आ। अ॒स्मि॒न्। ह॒व्या। जुहोत॒न॒ ॥१॥ वेङ्कट० समिधा अग्निम् परिचाह, तैः च बोधयत अतिथिम् | आ जुहुत च अस्मिन् समिद्धे हवपि 5 1 13 अग्ने॒ स्तोमे॑ जुषस्व मे॒ वर्ध॑स्व॒तेन॒ मन्म॑ना । प्रति॑ सू॒क्तानि॑ हर्य नः ॥ २ ॥ अग्ने॑ । स्तोम॑म् ॥ अ॒प॒स्व॒ । रो॒ । वर्ध॑स्व | अ॒नेन॑ 1 मन्म॑ना । प्रति॑ । सु॒ऽउ॒क्तानि॑ । हर्य॒ | न॒ः ॥२॥ चेङ्कट० अग्ने! स्तोमम् जुपरख मे, बर्धस अनेन स्तोत्रण, प्रति कामय अस्माकम् सूजानि ॥ २ ॥ अ॒ग्नि दूतं पु॒रो द॑धे हृव्य॒वाह॒मुप॑ ब्रुषे | दे॒वाँ आ सा॑दयावि॒ह ॥ ३ ॥ अ॒ग्निम् । द्रुतम् । पु॒रः । द॒धॆ । ह॒व्य॒वाह॑म् । उप॑ । हु॒वे । दे॒वान् ॥ आ । स॒द॒यात् । इ॒ह ॥३॥ चेङ्कट० अग्निम् दूतम् अहं पुरः करोमि, हन्यवाहम्' च स्तौमि । सः देवा इह आ सादयतु ॥ ३ ॥ उत् ते॑ बृ॒हन्तो॑ अ॒र्चय॑ः समिधा॒नस्य॑ दिवः | अग्ने॑ शु॒क्रास॑ ईरते ॥ ४ ॥ उत् । ते॒ । बृ॒हन्त॑ः। अ॒र्चय॑ः। स॒मूऽऽघा॒ानस्य॑ । दी॑दि॒ऽव॒ः । अग्ने॑ । शु॒क्रास॑ः । ई॑र॒ते॒ ॥ ४ ॥ 1-1. नास्ति मूको. २. मानेन वि पाने थ'. १. वाहेद मूको,