पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/४६९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२७५० ऋग्वेदे सभाप्ये [ अ६, अ ३, व ३६. वेङ्कट उत् ईरते ते महान्त अर्वयः समिध्यमानस्य हे दीस! अग्ने | ज्वलन्तः ॥ १४ ॥ उप॑ त्वा जु॒ह्वो॑ मम॑ घृ॒ताची॑र्य॑न्तु॒ हर्यत | अग्ने॑ ह॒व्या जु॑षस्व नः ॥ ५ ॥ । 1 उप॑ वा॒ जुड़े मम॑ घृ॒ताची | य॒न्तु | हर्यंत | अग्ने॑ ह॒न्या । ज॒पस्व॒ ॥ २: ॥ ५ ॥ बेङ्कट० उप यन्तु त्वाम् मम होमसाधनच घृतमझन्त्य हे कामयमान! अग्ने| इम्यानि Y जुषस्व न ॥ ५ ॥ "इति पठाष्टके तृतीयाध्याये पत्रिंशो वर्ग " || म॒न्द्रं होता॑रम॒त्विजँ चि॒त्रनु॑ वि॒भाव॑सु॒म् । अ॒ग्निर्म॑ने॒ स उ॑ श्रवत् ॥ ६ ॥ म॒न्नम्।होता॑रम्। ऋ॒त्वज॑म्। चि॒ित्रमा॑नु॒म् । वि॒भाऽव॑सुम् । अ॒ग्निम्। ईळे । स । ॐ इति । श्रुत् ॥ बेडुट० मादनम् ' सातारम् कती यष्टारम् चिजदीप्तिम् उजोधनम् अग्निम् स्तौमि । स शृपोतु ॥ ६ ॥ प्र॒क्षं होता॑र॒मोडधं जुष्ट॑म॒ग्नि क॒वित्र॑तुम् | अ॒ध्व॒राणा॑मश्रिय॑म् ॥ ७ ॥ प्र॒त्नम् । होता॑रम् । ईडय॑म् । जुष्ट॑म् । अ॒ग्निम् । क॒वय॑तुम् अ॒ध्व॒राणा॑म् | अ॒भि॒ऽश्रय॑म् ॥७॥ वेङ्कट० प्रलम् होतारम् ईव्यम् पर्यातम् अग्निम् फ्रान्तकर्माणम् यज्ञानाम् अभिश्रयितारम् ईजे ॥७॥ जुषाणो अ॑गिरस्तमै॒मा ह॒व्यान्या॑नु॒पकू । अग्ने॑ य॒ज्ञं न॑ष ऋतु॒या ॥ ८ ॥ छुपाण । अति॑िर॒ ऽतम । इ॒मा । ह॒व्यानि॑ आ॒नुष । अग्ने॑ । य॒ज्ञम् । नय | ऋ॒तुझ्या ॥ ८ ॥ घेङ्कट० जुवाण हे अहिरसां वरिष्ट" इमानि हवींषि अनुपम् अग्ने । यज्ञमुनम काले ॥ ८ ॥ उं स॒मि॒धान उ॑ सन्त्य॒ शुक्र॑शोच इ॒हा व॑ह | चि॒त्वान् दैव्यं॒ जन॑म् ॥ ९ ॥ स॒म्ऽधान । ऋ॒ इति॑। स॒न्त्य॒। शुक्ने॑ऽशोचे | हुए। आ । बहु | चकत्यान् । वैय॑म् | जन॑ग् ॥९॥ पेङ्कट० हे भजनशील' समिध्यभान एव जद्दी ! इद आ वह जानन् दैव्यम् जनम् ॥ ९ ॥ विषं॒ होता॑रम॒हुदै धूमकेतु॑ वि॒भाव॑सु॒म् । य॒ज्ञान के॒तुमी॑महे ॥ १० ॥ चिप्रैन् । होतरम् | अ॒दुईम्। धूमने॑तुम् । वि॒भाऽसुम् | य॒ज्ञाना॑म् । के॒तुम् । ई॒महे॒ ॥ १० ॥ घे माम द्वावारम् महोग्धारम् भूमकेतुम् चिगावसुम् यज्ञानाम् पताकास्थानीयम् याचामहे ॥ १० ॥ इति पष्ठाटके तृतीयाध्याये सप्तर्विशो वर्ग ॥ जयतु भू. ३. भूको. १... • शूको ५५. नाहित मो. ९. गोवर्न यूको ७. 'मौन मूको, ८ वोि. ९ को १० मे मूको,