पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/४७०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अटमं] मण्डलम् २७ ← ४४, मे ११ ] अग्ने॒ नि पा॑हि न॒स्त्वं प्रति॑ ष्म देव॒ रीष॑तः । अ॒न्धि द्वेष॑ः सहस्कृत ॥ ११ ॥ अग्ने॑ । नि।पा॒ाहि॒ । नः॒ः । त्वम् । प्रति । । दे॒व॒ । रिप॑तः । भि॒न्ध । द्वेष॑ः । स॒हुःऽङ्कृत् ॥११॥ पेट० [हिंसतः अस्मान् अग्ने! स्वम् अति नि पाहि मिन्धि शत्रून् हे पलेन कृत ॥ ॥ ११ ॥ अ॒ग्निः प्र॒त्ने॑न॒ मन्म॑ना॒ शु॒म्मा॑नस्त॒न्व॑षु॒ स्वाम् । अ॒विवि॑ने॑ण॒ वावृधे ॥ १२ ॥ अ॒ग्निः । प्र॒ज्ञेन॑ ॥ भन्म॑ना । शु॒म्भा॒नः । त॒न्व॑म् | स्वाम् | क॒विः | त्रिवे॑ण । ब॒नृ॒धे॒ ॥ १२ ॥ बेङ्कट॰] [अग्निः प्रत्नेन हतोत्रेण स्वम् भङ्गम् शोभयन् काबेः मेधाविना वृद्धो भवति ॥ १२ ॥ ऊर्जो नपा॑त॒मा हु॑वेऽग्नि पा॑च॒कशचिपम् । अ॒स्मिन् य॒ज्ञे स्व॑ध्व॒रे ।। १३ ।। क॒र्जः । नपा॑तम् । आ । हुवे । अ॒ग्निम् । पान॒कऽशोचिषम् | अ॒स्मिन् ! य॒ज्ञे ! सु॒ऽअ॒ध्व॒रे ॥ १३ ॥ बेङ्कट० वामस्य पुत्रम् आ हुने अग्निम् पावकदोप्तिम् अस्मिन् यज्ञे अत्यन्तम् माये' असुरैः ॥ १३ ॥ स नो॑ मित्रमह॒स्त्वमग्ने॑ शु॒क्रेण॑ श॒ोचिषा॑ दे॒वैरा स॑त्स ब॒र्हिषि॑ ॥ १४ ॥ सः 1 नः॒ः { मि॒त्र॒ऽम॒ह॒ः । त्वम् । अग्ने॑ । शु॒त्रेण॑ । शोचिषा॑ दे॒वैः । आ ॥ स॒त्सि॒ ॥ ब॒र्हिषि॑ ॥१४॥ वेङ्कट० हे मित्राणां पूजनीय सःवम् आने स्वलता तेजसा देवें सद्द आ सीद यज्ञे ॥ १४ ॥ यो अ॒ग्निं त॒न्वो॑ दमे॑ दे॒यं मः सप॒र्यति॑ । तस्मा॒ इद् दी॑दय॒द् वसु॑ ॥ १५ ॥ यः । अ॒ग्निम् । त॒न्वः॑ः । दमे॑ । दे॒वम् । मते॑ः । स॒प॒र्य॑ति॑ । तस्मै॑ । इत्॥ दी॑द॒यत् । श्रसु॑ ॥ १५॥ ० यः आग्निम् धनस्य प्राप्त्यर्थं गृहे देषम् मर्त्यः परिचरति तामै एक अग्निः धनम्, "इति षष्टाष्टके तृतीयाध्याये मष्टात्रिंशो वर्गः ॥ प्रयच्छति ॥ १५ ॥ अ॒पिर्मूर्धा दि॒वः क॒कृत् पति॑ः पृथि॒व्या अ॒यम् । अ॒पां रेतसि जिन्वति ।। १६ ।। अ॒ग्निः । मू॒र्धा । दि॒वः । क॒कुत् । पति॑ः । पृथि॒व्याः । व॒यम् । अ॒पाम् | रेसि।जिन्वति॒ ॥ १६ ॥ पेङ्कट० अग्नि, गूर्धा दिवः उच्छ्रितः पृथिव्यारव अग्रभू पतिः; अपाम् रेतानि स्थावरजङ्गमा- इसकानि श्रीणयति ॥ १६ ॥ १. काः मूको. २. अमूको. ३. °लैः सूको ४. सुरैः मुफो. ५०५. नारित मूको.