पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/४७२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८४४२३] अप्रेमे मण्डलम् यद॑ग्ने॒ स्याग॒हं त्वं त्वं वा॑ घृ॒ा स्या अ॒हम् | स्युष्टै स॒त्या इ॒हाशिप॑ः ॥ २३ ॥ यत् । अ॒ग्ने॒ । स्याम् ] अहम् | लम् | लम् | बा | घ । स्याः | अइम् । युः । ते॒ । स॒त्याः । इ॒ह । आ॒शिषैः ॥ २३ ॥ वेङ्कट० यद् अग्ने। अहम् त्वम् स्याम् बहुधनः सम् वा खल अहम् खाः दरिद्रः स्तोता, ततः तमाशासनानि सत्यानि स्युः इति ॥ २३ ॥ वस॒र्वसु॑पति॒हि॑ि क॒मस्य॑ग्ने वि॒भाव॑सुः ३ स्पाम॑ ते सु॒म॒ताच॑पि॑ ॥ २४ ॥ यमु॑ः। वसु॒ऽपतिः। दि। क॒म् । असि॑ । अ॒ग्ने॒ । वि॒भाऽत्र॑द्युः । स्याम॑ ते॒ । सु॒ऽम॒तौ । अपि॑ ॥ २४ ॥ वेङ्कट० वासयिता धनपतिः हि भवसि अग्ने] दोप्तिमः | तथा सति तव सुमतौ बयम् अपि स्याम ॥ २४ ॥ अग्ने॑ घृ॒तव॑ताय ते समु॒द्गाये॑व॒ सिन्धैयः । गिरो॑ वि॒श्रास॑ ई॒रते ॥ २५ ॥ अग्ने॑ । घृ॒तवे॑ताय । ते॒ । स॒मु॒दाय॑ऽइव । सिन्ध॑त्र । गिरैः । वा॒थास॑ः । ई॒र॒ते ॥ २५ ॥ वेङ्कट० अग्ने ! धृतकर्म॑णे तुम्मम् गिरः वाशनशीखाः प्रवर्तते, या समुद्राय सिन्धवः ॥ २५ ॥ इति पद्माष्टके तृतीयाध्याये चत्वारिंशो वर्गः ॥ । युना॑नं॑ वि॒श्पति॑ क॒त्रं॑ वि॒श्वानं॑ पुरु॒वेष॑सम् । अ॒ग्न शु॒म्भामि॒ मन्म॑भिः ॥ २६ ॥ यु॒त्रा॑नम्। वि॒श्पति॑म् ॥ क॒नम् । वि॒श्व॒ऽअद॑म् । पुरु॒ऽप॑सम् अ॒ग्निम्॥शु॒म्भा॒ामि॒ मन्म॑ऽभिः ॥२६॥ बेङ्कट० युवानम् विपतिम् कविम् विश्वस्त्र हविषोऽवारम् बहुकर्माणम् अग्निम् शोमयाि स्तुतिभिः ॥ २६ ॥ य॒ज्ञानो॑ र॒थ्षे॑ व॒यं ति॒ग्मज॑म्भाय च॒ळवै । स्तोमे॑रि॑षेमा॒ग्नये॑ ॥ २७ ॥ य॒ज्ञाना॑म् । र॒थ्ये॑ । ध॒यम् । ति॒ग्मऽज॑म्भाय । वी॒ळवै । स्तोमे॑ः । इ॒षेम॒ | अ॒ग्नये॑ ॥ २७ ॥ बेङ्कट० यज्ञानाम् नेत्रे दयम् तीक्ष्णज्वालाय हृढाय स्तोमैः षनं कर्तुमिच्छेम अग्नये ॥ २७ ॥ अ॒यम॑ग्ने॒ त्वे अपि॑ जरि॒ता भू॑तु॒ सन्त्य । तस्मै पात्रक मृळय ॥ २८ ॥ अ॒यम् । अ॒ग्ने॒ । त्वे इति॑ । अपि॑ । ज॒रि॒ता । भुतु॒ | स॒न्त्य॒ । तस्मै॑ पा॒व॒ | मूळय ॥ २८ ॥ । १. स्यात् मूको २ दिला मूको १. बोचाम्भूको ७. मणि सुको, ३ वनस्पतिः मुको. ४. तु. १८८६४. ५०५ नास्ति मूको, ८. तु. ८,४२,१३.