पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/४७५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२७५६ ऋग्वेदे सभाष्ये [ अ६, अ ३, व ४३. बेट० वि गृह सुष्टु विश्वाः अभियोक्त्रीः प्रजाः नजिन्| यथा विष्वक् भवन्ति । भव भस्माकं स्वतमः ॥ ८ ॥ अ॒स्माकं॒ सु रथे॑ पु॒र इन्द्र॑ः कृणोतु॑ स॒तये॑ । न यं धूवो॑न्ति धूर्तय॑ः ॥ ९ ॥ अ॒स्माक॑म् । सु । रथ॑म् । पु॒रः । इन्द्र॑ः । कृ॒णोतु । स॒तये॑ । न । यम् । धूर्वैन्ति । घृ॒र्तप॑ः ॥९॥ चेङ्कट० अस्माकम् सुष्टुरथम् पुरः करोत इन्द्रः लाभाय गम् इन्द्रम् न दिसन्ति हिंसकाः ॥ ९ ॥ 1 वृ॒ज्याम॑ ते॒ परि॒ द्विपोरै ते शक्र द॒ावने॑ । ग॒मेमेदि॑न्द्र॒ गोम॑तः ॥ १० ॥ घृ॒ज्याम॑ । ते॒ । परि॑ । द्विधैः। अर॑म् । ते॒ | श॒क्र॒ | दे॒वने॑ । ग॒मेम॑ । इत् । इ॒न्द्र॒ । गोऽनैतः ॥१०॥ बेट० परि वृज्याम ते द्वेष्टन नोपगच्छेम भिक्षमाणाः । पर्याप्तम् तव स्वभूतम् शक! दानाय जमेम एव इन्द्र पशुमतः ॥ १० ॥ "इति पहाटके तृतीयाध्याये पश्चत्वारिंशो वर्ग: शनैश्च॒द् यन्तो॑ अदि॒वोऽश्वा॑वन्तः शत॒ग्विन॑ः वि॒वक्षि॑णा अने॒हस॑ः ॥ ११ ॥ शनैः। चि॒त् । यन्त॑ः । अ॒द्वि॒ऽव॒ः । अश्व॑ऽवन्तः । शत॒ऽमिन॑ः । वि॒िवर्क्षणाः । अनेसः ॥ ११ ॥ बेट० शनैः शनैः यन्तः वचिन्! अवयन्तः बहुधनाः विरक्षणाः चोढव्यं बद्दन्तः अनुपद्धवाः गमेमेदिवि ॥ ११ ॥ ऊ॒र्ध्वा हि ते॑ दि॒वेदि॑वे स॒हस्र सू॒नृता॑ श॒ता । ज॒रि॒द॒भ्यो॑ वि॒मंह॑ते ॥ १२ ॥ ऊ॒र्ध्वा । हि । ते॒ । दि॒वेऽदि॑वे । स॒हस्र | सु॒नृता॑ श॒ता । ज॒तृभ्यैः । वि॒ऽम॑ह॑ते ॥ १२ ॥ चेङ्कट ऊध्यानि हि ते अन्नई सहस्राणि शतानि च भनानि स्तोतृभ्यः प्रगच्छति ॥ ११ ॥ वि॒द्मा हि त्वा॑ धन॑ज॒यमिन्द्र॑ दु॒ळ्हा चिंदारु॒जम् । आ॒द॒ारिणं यथा॒ा गय॑म् ॥१३॥ वि॒ग्न। हि। त्वा॒ा। ध॒न॒म्ऽज॒यम् । इन्। दृहा। चि॒त् आ॒ऽरु॒जम् | आ॒ऽद॒रिण॑म् । गयो॑ ॥ गय॑म् ॥ थेट विश्व हि त्वा धनानां जेवारम् इन्द्र बहानामपि आभिमुल्येन भकारम् शत्रूणाम् आइतरम् गृहम् इव भूतानो रक्षकम् ॥ १३ ॥ क॒कुटुं चि॑त् त्वा कवे॒ मन्द॑न्तु घृष्णविन्दे॒वः । आ वो प॒र्ण यदीम॑हे ॥ १४ ॥ य॒कृ॒हम् । वि॒त् । वा॒ । य॒षे॒ । मन्द॑न्तु॒ | घृ॒ष्णो॒ इति॑ ॥ इन्द॑वः । आ । त्वा॒ । प॒र्णिम् ॥ यत् ॥ ईम॑हे ॥ १. स्वन्तरी भर दि स्वन्ततम भव का A 4². २२. लामायमिन्द्र वि लामाम ४३. नारित मूो ५.५८,४९,४६. रणायूको, ८. गृहेको ३.३. गमेरेन्द्र ७ नकादम्