पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/४७८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू४५ मे १६] वेङ्कट यानि वोचत ॥ २५ ॥ अटमं मग्लम् दूरे सनातनानि नूतनानि च धनानि प्रेरितवान् शानि इति पशाहके तृतीयाध्याये पट्चत्वारिंशो गं. ॥ अपि॑वत् क॒दुवः॑ः सु॒तमिन्द्र॑ः स॒हस्र॑याह्ने । अत्रदेदिष्ट॒ पौंस्य॑म् ॥ २६ ॥ अपि॑त्र॒त् । क॒दुवः॑ः । सु॒तग् ॥ इन्द्र॑ः। स॒हस्र॑ऽवा॑ | अच॑ ॥ अ॒दे॒दि॒ष्ट । पस्य॑म् ॥ २६ ॥ चेट० अपिवत् कट्टो भरपेः सुसम् इन्द्रः सहस्रबाहोः शत्रून् इन्तुम् । अन अस्य वीर्यसयत ॥ २६ ॥ स॒त्यं तत् तु॒र्वशे॒ यौ बिदा॑नो अह्ववा॒य्यम् । व्या॑नट् तु॒र्वे॑णे॒ शमि॑ ॥ २७ ॥ स॒त्यम् । तत् । तु॒र्वशे॑ । यौँ । विदा॑नः । अ॒ह्वाश्यम् । पि । आ॒न॒द् । तु॒र्वणि॑ । समि॑ ॥ २७ ॥ ये सत्यम् तत् सर्वशे यहाँसयोः प्रीत्यर्थम् जाननू तयोः शत्रुग यहडाय्यम् नाम व्यासवान् समामे कर्म ॥ २७ ॥ २७५५ त॒रणि॑ वो॒ जना॑नां त्र॒दं वाज॑स्य॒ गोम॑तः । स॒मानम॒ प्र शँसिपम् ।। २८ ।। त॒णि॑म् । य॒ः । जना॑नाम् | त्र॒दम् । वाज॑स्प । गोऽम॑तः। स॒मा॒नम् । विँ॒ इति॑ ।प्र। शा॑सि॒ष॒म् ॥२८॥ बेङ्कट० तारकम् शुष्माकम् जनानाम् राषितारम् पशुगतोऽसय प्रेरयितारम् साधारणमेच प्रशंमामि ॥ २८ ॥ ऋ॒भु॒क्षण॑ न चते॑व उ॒क्थेषु॑ तुग्र्या॒वृध॑म् । इन्द्रं॒ सोमै॒ सर्वा॑ सु॒ते ॥ २९ ॥ ऋ॒भु॒क्षण॑म् । न । वर्तवै । उ॒क्थेषु॑ । तु॒इ॒य॒ऽवृध॑म् । इन्द्र॑म् । सोमे॑ । सचा॑ ॥ सु॒ते ॥ २९ ॥ बेङ्कट० महान्तम् इदानीम् श्वनं वरीतुम्' शस्प्रेषु उवकस्य वर्धयितारम् इन्द्रम् सोमेसह अने प्रशंसामि ॥ २९ ॥ यः कृ॒न्तादेद् वि यो॒न्यं॑ नि॒शोका॑य वि॒रं पृ॒थुम् । गोभ्यो॑ गा॒तुं निरे॑तवे ॥३०॥ यः। कृन्तत् । इत्। नि। यो॒ोन्यम् । त्रि॒ऽशोका॑म । गरिम् । पृथु । गोप॑ः । गा॒तुम् | नि त । बेङ्कट॰ ग्रः दि प्रकृतत् निर्गमनद्वारम् त्रिशोकार्थम्, मेघम् पिस्तीर्णम्, स उद्भ्यो निर्गमनाथ मार्गम् च करोति ॥ ३० ॥ 'इवि पाष्टके तृतीयाध्याये सप्तचत्वारिंशो गं १.१. नास्ति को, २. पदोः वि यदो वा. ५०५. येन परितं मूको. ६.. नि १.१. ३. कारकम् भुको, ४. तजबि भूको,