पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/४८६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अमं मण्डलम् यो दुष्टरौ विश्ववार श्र॒वाय्यो बाज॒ष्वस्त तरु॒ता । स नः॑ः शविष्ठ॒ सव॒ना व॑सो गहि ग॒मेम॒ गोम॑ति त्र॒जे ॥ ९ ॥ ४६, मे ९३ यः । दुस्तर॑ः । वि॒श्व॒ऽव॒र॒ । श्र॒वाष्पैः । वाजे॑षु । अस्ति | तरु॒ता । सः । नः॒ 1 श॒त्रि॒ष्ठ । सर्व॑ना । आ । यसो॒ इति॑ । गृ॒हि॒ । ग॒मेण॑ । गोऽम॑ति । व्र॒जे ॥ ९ ॥ बेङ्कट० यः दुष्टः विश्वैर्वरणीय ! अस्माकं सवनाति आ गच्छ । श्रवणीयः सङ्मामेषु भवति तारकः सः त्वं वळवसम! वासयितः ! वयं गोमतं मनम् ॥ ९ ॥ ग॒व्यो षु णो॒ो यथा॑ पु॒राश्व॒योत र॑थ॒षा | द॒रि॒व॒स्य म॑हामह ॥ १० ॥ ग॒थ्यो॒ इति॑ 1 च 1 न॒ः । यथा॑ | पुरा । अश्व॒या । उ॒त | र॒ष॒ऽया ॥ वरिषस्य | महाऽमूह॒ ॥१०॥ वेङ्कट० अस्माकं गयादीनामिच्छया गवादीन् अस्मभ्यं दातुं हे महाधन ! परिचर खम्मान् उपागच्छ यथापुरम् इति ॥ १ ॥ इवि पष्ठाष्टके चतुर्थाध्याये द्वितीय वर्गः ॥ न॒हि ते॑ शूर॒ राध॒सोऽन्तं॑ वि॒न्दाम॑ स॒त्रा । द॒श॒स्या नो॑ मघव॒न्तु चि॑िदद्रिवो धियो चार्जेभिराविथ ॥ ११ ॥ २७६७ म॒हि॑ि । ते॒ । रु॒र॒ । राध॑सः । अन्ति॑म् । वि॒न्दामि॑ । स॒न्ना । द॒शस्य । नः॒ः । ध॒ऽव॒न् । तु । चि॒त् । अ॒द्वि॒ऽव॒ः । धिय॑ः । वाजे॑भिः । आ॒त्रध॒ ॥ ११ ॥ वेङ्कट नहि ते शूर | धनस्य पर्यन्तम् बुद्ध विन्दामि मद्दतः । प्रयच्छ भम्मम्मम् मघवन् । क्षिम- मेच बज्रिन्! कर्माणि शनैः रक्ष' || 11 || य ऋ॒ध्वः वा॑व॒यत्स॑खा विश्वेत् स बैटू जर्निमा पुरुष्टुतः ३ ते॑ विश्वे॒ मानु॑पा यु॒गेन्द्रे॑ हवन्ते तवि॒षं य॒तमु॑चः ॥ १२ ॥ । यः । ऋ॒ष्वः। च॒त्र॒यऽस॑खा । वि॒िश्वा॑ । इत् | सः । वे॒द॒ । जनि॑म ॥ प॒रु॒ऽस्तुतः ॥ तम् । विश्वे॑ 1 मानु॑षा । यु॒गा । इन्द्र॑म । इ॒व॒न्ते॒ । त॒वि॒षम् ॥ य॒तऽनु॑चः ॥ १२ ॥ धनप्रदानेन चेङ्कद्र० यः दर्शनीयः श्रामसखा चाहमानं श्रावयति सः विश्वानि एवं जातानि भूतानि वेद बहुभिः स्तुतः । तमू सबै मानुपान् फालान् सर्वेषु कालेषु इन्द्रम् हमन्ते वृद्ध इस्तेम यतस्रुचः ॥ १२ ॥ 1. इटवरः भ. १. प्रजाम् मूको. ३.३. नास्ति मूको, १. भव* मुफो. ४. बुदाबि. ५. रक्षम् मुको.