पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/४८८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तू ४६६ मे १८ ] अटमं] मण्डलम् २७६ ई बेङ्कट० महतः सुचः गमनम् सुप्यु इच्छामि। स्तवामहे सेक्ने पर्याप्तगमनाय गमनशोलाय तुभ्यं यज्ञैः स्तुविभिध सर्वेषां मनुष्याणाम् इज्यसे मस्ताम् सम्बन्धी से स्वामहं गाये नमस्कारेण सह गिरा ॥ १७ ॥ ये पा॒वय॑न्ते॒ अज्म॑भिर्मणां स्तुभिरेषाम् । य॒ज्ञं म॑हि॒ध्वनी॑ना॑ सु॒म्नं तु॑नि॒ष्वनी॑नां॒ प्राध्व॒रे ॥ १८ ॥ ये । पा॒तय॑न्ते । अम॑ऽभिः । गरी॒णाम् | हनुऽभिः । प॒म् । य॒ज्ञम् । म॒हि॒ऽत्वनी॑नाम् । सु॒न्नन् । वि॒ऽस्वनी॑नाम् । न । अ॒घ्व॒रे ॥ १८ ॥ बेट० मे पतन्ति बलेः उदकैः मेघानां प्रस्रवद्भिः । एपाम् मस्त सव सहायानाम् यज्ञम् कुमं महात्वनानाम् । अथ सुम्नम् सुखे प्राप्नुयाम तैप प्रवृद्धं स्वभूर्त प्रापयामो या सुखकरं इविः यज्ञे ॥ १८ ॥ प्रभु दुर्मतीनामिन्द्रं शमष्ठा मेर र॒यिम॒स्मभ्यं॑ यु॒ज्ये॑ चोदयन्मते॒ ज्येष्ठै चोदयन्मते ॥ १९ ॥ प्र॒ऽभुङ्गम् । दुःऽमती॑नाम् । इन्द्र॑ । श॒वि॒िष्ठ॒ । आ । भर | र॒पिन । अ॒रमम्य॑म् । यु॒भ्य॑म् । च॒द॒य॒ऽस॒ते॒ । ज्येष॑म् । च॒द॒यत्ऽमते ॥ १९ ॥ चे० प्रकर्षेण भक्षकम् दुर्मतीनाम् इन्द्र बलवत्तर ! आ मर रयिम् समभ्यम् योग्यम् । यस्य बुद्धिः सर्वदा धनं भैरयति स चोदयन्मतिः । प्रशस्तम् ॥ १९ ॥ समि॑त॒ः सुस॑नित॒रुप्र॒ चित्र॒ चेति॑ष्ट॒ सन॑व । प्र॒ास सम्राट् सह॑र॒ सह॑न्तं॑ भु॒ज्युं वाजे॑षु॒ पूर्य॑म् ॥ २० ॥ सनि॑त॒रति॑ । सु॒ऽस॑नितः । उग्र॑ । चित्र॑ ॥ चेति॑ष्ठ । सूÌत । प्र॒ऽसदा॑ । स॒म्ऽट् । सङ्क॑रि॑म् । सह॑न्तम् | भुज्युम् । वाजेषु । पूव्ये॑म् ॥ २० ॥ वेङ्कट० सुण्ड दातः ! उद्गुर्ण! चित्र अत्यन्तै चेतचितः !" सुसाम! प्रसद्ध सम्रा सहनशीलम् सह-तम् भोजयितारं रयिम् सद्‌मामेषु मुख्यम् अस्मभ्यम् आभरेति' ॥ २० ॥ इति पष्टाहके चतुर्थाध्याये चतुय वर्ग ॥ 11. सगमनम् वि: सुपय भ ६. तिसः मूको. ५. पोदयम्मति सूको. २. विद्यामि को. ७. स मूको. ३. कायेन म्फो. ४. मध्यमू ८. अहोति शं. ९-९. नारित मूको,