पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/४८९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्राग्वेदे रामाध्ये [ अ६, अ ४, ६५ आ स ए॑तु॒ य ईय॒दाँ अदे॑वः पू॒र्तमा॑द॒दे । यथा॑ चि॒द्वशो॑ अ॒श्व्यः पृ॑थि॒श्रव॑सि फानी॑ते॒स्या च्यु॒भ्या॑ह॒दै ॥ २१ ॥ आ । सः । ए॒तु । पः 1 ईत्र॑त् । आ । अदे॑वः । पुर्तम् । आ॒ऽव॒दे । यथा॑ । चि॒त् । वश॑ः । अ॒ख्यः । पृष॒ऽधव॑सि । क॒न॒ते । अ॒स्याः । वि॒ऽउपि॑ | आ॒ऽद॒दे ॥२१॥ २०७ वेङ्कट० शौनकः -- "घशायादव्याय यत् प्रादात् वानीतस्तु पृथुप्रमाः ॥ सद संस्तुतं दानम् आ रा इत्येवमादिभिः ।" ( बृदे ६,७९१८० ) इति ॥ आ गच्छतु सः समर्थः यः अदेषः हन् मरमाथित् माढयात् गमनयुक्तम्' पूर्तम्" गोधनम् आदते। देवश्चेत् माययाऽध्यादातुम् इति। मनुष्यः कश्चित् आगच्छतु इति । यथा चित् वशः अश्वस्य पुत्रः प्रभुश्रवति कनीतस्य पुत्रे बन्यायाः वा पुये अस्याः उपसो युद्धमे आददे ॥ २१ ॥ प॒ष्टि॑ स॒हस्राश्व्य॑स्या॒युता॑रान॒मुष्ठ॒नां चि॑श॒ति॑श॒ता । दश॒ श्याना॑ श॒ता दश॒ व्य॑रुपी दश॒ गवा॑ स॒हस्रं ॥ २२ ॥ प॒ष्टिम् । स॒हन्ना॑ । अ॒व्य॑स्य । अ॒यु | अ॒न॒म् | उधा॑नाम् । विशतिम् । शता । दश॑ । श्यावी॑नाम् । श॒ता । दर्श | त्रिऽअरूषणाम् | दर्श | गवा॑म् | स॒हस्रो ॥ २२ ॥ 1 बेछूट० षटिम्" सहस्राणि मयुतानि च अभजम्, उष्ट्राणाम् घ विंशतिमू" शतानि दश च शानि श्याववर्णानां वडवानान, दश ४ मयीणाम् "श्रीणि आरोधमामानिय श्वेतानि पासाम्, ऊपृष्ठे मसदि ध घेतानाम् इत्यर्थः दश च गवाम् सहस्राणि इति ॥ २२ ॥ दश॑ श्या॒वा ऋ॒धद्व॑यो वी॒तवा॑रास आ॒शवः॑ः । म॒था ने॒मं न वा॑च॒तुः ॥ २३ ॥ दश॑ । श्या॒वाः । ऋ॒धत्ऽर॑यः । ष॒तऽवा॑रा॒सः | आ॒शवः॑ः । म॒धाः | ने॒मम् | नि | व॒वृतुः ॥ २३ ॥ पेट० दश "इपाववणः प्रवृद्धगतय. "कान्तवला: १८ क्षिप्रा ममनशीला." स्थस्म नेमिम् निवर्तयन्ति ॥ २३ ॥ दाना॑तः प्रयुश्रव॑सः कानी॒तस्य॑ सु॒राध॑सः । रथं हिर॒ण्ययं॒ दद॒न्मा॑हि॑ष्ठः सुरिरभुद्रपिष्ठमकृत॒थः ॥ २४ ॥ १. श्याय भुको. २. मूको. ३. इ. ऋ५,४९, ५ भाष्यम् युक्तः सूक्रो, ५. न्यारातुम् को 4 निगः गुको ७ पृथु यूको. १०. बारित न. ११. निमको १२ कामको १५. कुनिष्ठे मूको. १६-१६ नो ४. पूर्व सूको, ९. "च्छमूको, ३४. इत्यादी मूक,

  • "* गत मूको. १७. कान्ता भाषा सूको १८-१८. क्षिप्रम मूको.

८. फनीतसस्य ग्रूको, १३०३१. रोच मूको.