पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/४९५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२७७६ चेङ्कट० यत् देवाः | 'सुई धनम् तत् अस्मा ऋग्वेदै सभाष्ये शरणीयम्' यह भजनीयम् यत् रोगरदिवम् त्रिगुणम् यत् बरूपदिएँ वि यच्छत ॥ १७ ॥ इति पष्ठाष्टके चतुर्थाध्याये ममो वर्गः ॥ आदि॑त्या॒ अव॒ चि॑ि रू॒षताधि॒ कृ॒ना॑दिव॒ स्पशि॑ः । स॒तीर्थमये॑तो य॒थानु॑ नो नेपथा सु॒गम॑ने॒हसो॑ व ऊ॒तये॑ः सुऊ॒तयो॑ व ऊ॒तये ॥ ११ ॥ [४, वं भ६ । आदि॒त्याः । अत्र॑ । हि। ख्य | अधैि | कूल | स्पर्शः । सुतीर्थम् | अचैतः । प॒पा॒ । अनु॑ । न॒ः 1 ने॒षय॒ । सु॒ऽगम् । अ॒ने॒हस॑ः 1 वः । ऊ॒तये॑ः । स॒ऽऊ॒तये॑ः 1 व॒ः । ऊ॒तये॑ः ॥११॥ थेङ्कट आदित्या. | जय हि पश्यत्र अधःस्थितान भस्मान् यथा फूले तिष्ठकम पश्यति ज्ञावोदकं जिज्ञासुः । शोमनतीर्थमित्र देशम् अश्वान् सादिना अस्मान् सुख पन्थानम् अनु नयथ ॥ ३१ ॥ नेह भ॒द्रं र॑स्पते॒ नात्र॒यै नोप॒या उ॒त । गवै च भ॒द्रं धे॒न्वैवी॒राय॑ च श्रवस्य॒ते॑ने॒हसो॑ व ऊ॒तय॑ः सुऊ॒तयो॑ व ऊ॒तयः॑ः ॥ १२ ॥ न । इ॒ह । भ॒द्रम् । र॒क्षस्विने॑ । न । अ॒यै न | उपयै | उ॒त । गवै । च॒ । स॒द्रम् । धे॒नवे॑ । च॒राय॑ । च॒ । अ॒व॒स्य॒ते । अने॒हस॑ः । च॒ः ॥ ऊ॒तये॑ः ॥ सु॒ऽऊ॒तये॑ः ॥ वः । ऊ॒तये॑ः ॥ १२ ॥ ब्रेकूट० न ३४ भवम् यसवसे न अपि अगच्छते राधकाय, नव उपगच्छते युष्माभिः दीयते। गवै च धेनबेच भद्रम्, गौराय च श्रवम्यते अस्मदीयाय भवति युष्मदत्तमिति ॥ १२ ॥ याविये॑द॑प॒च्य॑ देवा॑सो अस्त दुष्कृतम् 1 त्रि॒ते तद्वि॒श्व॑मा॒प्त्य आ॒रे अ॒स्मद् द॑घातनाने॒हसो॑ च ऊ॒तय॑ः सुऊ॒तयो॑ व ऊ॒तयः॑ः ॥१३॥ यत् । आ॒विः । यत् । अ॒पो॒च्य॑म् । देवा॑सः । अस्ति । दु॒ऽकृ॒तम् । त्रि॒ते । सद् । विश्वे॑म् । आप्ये | आरे । अ॒स्मत् । द॒धात॒न । अने॒हस॑ः 1 इ॒ | ऊ॒तय॑ः । सुऊ॒तये॑ः | व॒ः । ऊ॒तये॑ः ॥१३॥ घे० मत, आविर्भूतम् यत् च अन्तर्हितम् हे देवा. ! अस्तिदुष्कृतम्, चिंते तत्, विश्वम् आत्ये अस्मतो दूरे स्थापयत || १३ || यच्च॒ गोषु॑ दु॒ष्वप्न्यं॒ यच्च॒स्मे दु॑हितर्दियः । त्रि॒ताय॒ तहि॑भावय॒प्त्याय॒ परा॑ बहाने॒हसो॑ व ऊ॒तये॑ः सुऊ॒तयो॑ व ऊ॒तय॑ः ॥ १४ ॥ १४. शुश्रवणीयाः मूको. ५. श्रयस्थत मूको ३२. नारित मूको. वि. ३. वय वि. ४ अकादवि भान्