पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/४९९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२७८० ऋग्वेदे सभाध्ये [ म ६, अ४, च १२० अ॒ग्निम् । न । मा॒ा । मधितम् । सम् | वि॒द्वीपः प्र | च॒क्षय | कृणु॒हि । वस्य॑सः । नः॒ः । अथ॑ । हि । ते॒ । मदे॑ । आ । स॒ोम॒ ॥ मन्ये॑ । रे॒वान्ऽइ॑व । प्र । च॒र 1 पुष्टिम् | अच्छे ॥ ६ ॥ घेङ्कट मथितम् अप्रिम् इव माम् सम् दोपय च दक्षय चक्षुषः सम्पुक्षणेन | कुरु व अस्मान् वसीयसः 1 सम्प्रति हे सोम! पानजनित मदे स्तौमि त्वाम् । तथा सति धनवानिव आदयः अस्मासु प्र चारय पोषम् ॥ ६ ॥ इ॒पि॒रेण॑ ते॒ मन॑सा सु॒तस्य॑ भस॒महि॒ पित्र्य॑स्येव रा॒यः । सोम॑ राज॒न्॒ प्र ण॒ आयु॑षि तारीरहनीच॒ सूर्यो वास॒राणि॑ ॥ ७॥ इ॒धि॒रेण॑ । ते॒ । मन॑सा । सु॒तस्य॑ । भक्षीमहि॑ । पित्र्य॑स्पऽदव | रा॒यः । सोम॑ । रा॒जन् । प्र । नः॒ः । आयु॑षि | तारीः । अहा॑निऽइव | सूमैः । वास॒राण ॥ ७ ॥ 1 बेङ्कट इच्छावसा मनसा स्वां सुतं वयम् भक्षीमहि पिश्यमिष धनम् | सोम | राजन् । प्र वर्धय अस्माकम् आयुंकि गद्दानींव सूर्यः वासराणि वासयन्ति मनुष्यान् इति वासराणि इति ॥७॥ सोम॑ राजन् मृ॒ळपा॑ नः स्व॒स्ति तव॑ स्मास व्र॒त्यायु॑स्तस्य॑ विद्धि । अरु॑ति॒ दक्ष॑ उ॒त म॒न्धु॒रि॑न्दो॒ मा नौ अर्यो अनुक़ामं परा॑ दाः ॥ ८ ॥ सोमे॑ । रा॒ज॒न् । मृ॒ळय॑ । नः॒ः । स्व॒स्ति | तव॑ । स्म॒सि॒ ब्र॒त्वा॑ः । तस्य॑ वि॒द्ध । अल॑ति॑ । दक्षैः । उ॒त । म॒न्युः । इ॒न्द्रो॒ इति॑ । मा 1 नः । अर्थः । अनुऽामम् । परा॑ । ः ॥८॥ राजन् । मुख्य अस्मान् ! अविमाशेम तव स्मः वयं व्रतपरा: 1 अभिमन्या घ मरमान् पापार्थम् । मा अस्मान् ॥ ८ ॥ स्वं जानीहि । गच्छति बृद्धः शत्रुः इन्दो | उभयविधस्य राम्रोः यथाकामम् परा दाः बेट० सोम त्वं हि न॑स्त॒न्वः॑ सोम॑ गो॒षा गा॒ात्रे॑ प॒सत्था॑ नृ॒चक्षः । यत् ते॑ च॒प॑ म॑मि॒नाम॑ व्र॒तानि॒ स नो॑ मूळ सुप॒खा दे॑व॒ वस्य॑ः ॥ ९ ॥ ब्लम । द्वि । नः॒ः । त॒न्वः॑ः । सो॒म॒ | गोपाः | गाने॑ऽगात्रे । नि॒ऽस॒सत्ये॑ । नृचक्षः । यत् । ते॒ । व॒यम् । प्र॒ऽनि॒नाम॑ व्र॒तानि॑ | सः | नूः | गृळ | सु॒ऽस॒खा । दे॒व॒ । वस्यैः ॥ ९ ॥ येङ्कटम् हि नः अङ्गस् सोम | गोपादिता सर्वेषु भतेषु निपीदति मनुष्याणां दद्या यद ते मयम् गर्दिमः मतानि | तथापि सः स्वम् अस्मान् सुख्य सुसखा भवन् देव! श्रेष्ठा इति ॥ ९ ॥ } 9. मूको २. नेमूको. २.को, ५१-१. भराभूको मस्मि मुफो ८ छन् पाया ४,७), मान्मूको.