पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/५००

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अटर्स मण्डलम् ऋ॒द्रे॑ण॒ सख्या॑ सचेय॒ यो मा॒ा न रिष्पैद्धर्यश्व पीतः । अ॒यं यः सोम॒ो न्यथा॑य्य॒स्मै तस्मा॒ा इन्द्रो॑ अ॒तिर॑मे॒म्यायु॑ः ॥ १० ॥ ४८५ मे १० ] नदु॒दरे॑ण । स॒ख्या॑ । स॒त्रे॑प॒ । यः । मा । न । रिष्ये॑त् । ह॒ऽअ॒वः॑ । प॒तः । अ॒यम् । यः । सोम॑ः । नि । अधा॑यि । अ॒स्मे इति॑ । तस्मै । इन्द्र॑म् । प्र॒ऽतर॑म् । ए॒मि॒ । आर्युः ॥ घेङ्कट० ऋदूदोण' श्रदूदरः मृदूदरः ( १० मा ६.४ ) इति वास्तोदय हि मृदूदुरः भवति ॥ तेन अहम् राख्या सहतो भवामि यः सोमः पीतः भाम् न हिंस्येत् इन्द्र ! | अयम् यः सोमः निहितः भस्मासु तस्मै सोमाय प्रवृद्धम् आपुः जरे अपि लवस्थानम् इन्द्रम् माचे ॥ १० ॥ इति षष्टाष्टके चतुर्भाप्याये द्वादशो वर्गः ॥ अप॒ त्या अ॑स्यु॒रति॑रा॒ अनी॑वा॒ा निर॑त्रस॒न्॒ तमि॑षीच॒ीरमै॑षुः । आ सोमो॑ अ॒स्माँ अ॑रुहू॒द् विहा॑य॒ा अग॑न्य॒ यत्र॑ प्रति॒रन्त॒ आयु॑ः ॥ ११ ॥ अप॑ । स्पाः । अ॒स्युः । अनि॑राः। अनी॑वाः । निः । अनुस॒न् । तर्मिषीचीः । अभैषुः। आ 1 सोम॑ः । अ॒स्मान् । अ॒रु॒ह॒त् । विऽव॑याः । अग॑न्म । यत्र॑ । प्र॒ऽति॒रन्ते॑ । आयु॑ः ॥ ११ ॥ नितरां स्पस्तु येङ्कट अपशिष्ठन्तु अपगच्छन्तु ताः अनिरा: प्रेरमितुमशक्याः अमौदाः ॥ सत् घमीचा घलमञ्जन्त्यो बिभ्यतु घ । प्रासः कम्पहेतुः भयाद् अन्यः । अस्मान् सोमः भद्दान्, अगम्म सम् यस्मित् सोमे वर्धयन्ति आयुः पुरुषाः ॥ ११ ॥ आ यो न॒ इन्दु॑ः पितरो ह॒त्सु पी॒तोऽम॑त्य॒ मर्त्यो आवि॒षेच॑ । तस्मै॒ सोमा॑य ह॒विषा॑ त्रिवेम मृळीके अ॑स्य सुम॒तौ स्या॑म ॥ १२ ॥ यः । नः॒ः । इन्द्र॑ः । पि॒त॒र॒ः । हृत्ऽञ्च॒ । पी॒तः 1 अम॑र्त्यः ! मयो॑न् । आ॒ऽषि॒त्रे । तस्मै॑ । सोमा॑य । ह॒त्रिपा॑ । वि॒धेम । मुके । अ॒स्प | सु॒ऽम॒तौ । स्या॒म॒ ॥ १२ ॥ । २७८१ वेङ्कट० मः अस्माकम् इन्दुः हे पितरः ! हृत्यु पीतः अग: मर्लान् आविदेश तस्मै सोमाय देविया परिचरेम । सुखे सोमस्य सुमतौ च वयम् स्याम ॥ १२ ॥ त्वं सो॑म पि॒तृभि॑ः संविद॒ानोऽनु॒ द्यावा॑पृथि॒वी आ त॑त॒न्थ | तस्मै॑ त इन्दो ह॒धिषो॑ विधेम व॒यं स्या॑म॒ पत॑यो रयी॒णाम् ॥ १३ ॥ ४. अमवस्यानम् मूको, १. नाहित मूको. २. शास्तोदरवणों मूको. ३०३. द्रादय भूको ५.५. नाहित मूको सानू मूको. ७ : विहितम. ८. हा मूको,