पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/५०५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्वेदे सभाध्ये ए॒ताव॑तस्ते यसो वि॒द्याम॑ शूर॒ नव्य॑सः । यथा॒ा प्राय॒ एत॑श॒ कृत्व्ये॒ ध॑ते॒ यथा वशं दर्शनजे ॥ ९ ॥ [[अ६, ४ मे १७. ए॒ताव॑तः । ते॒ । वो इति॑। वि॒धाम॑ शूर । नव्य॑सः । यथा॑ । प्र । आर्वः । एतैशम् । कृव्ये॑ । धनै । यथा॑ । वर्शम् | दर्शऽव्रजे ॥ ९ ॥ 1 यथा॒ा कण्वे॑ मघवन् मे अध्व॒रे ये॒ दम॑नसि । यथा॒ा गोर्ये असि॑पासो अद्विषो॒ो मयि॑ ग॒ोत्रं ह॑रि॒थय॑म् ॥ १० ॥ यथा॑ । कप्वै । मध॒ऽव॒न् । मधे॑ । अ॒ध्व॒रे । द॒र्घऽनथे । दमू॑नसि । यथा॑ । गोऽच॑र्ये । असि॑तासः । अ॒ऽव॒ः | भय | गोत्रम् | हरऽश्चिय॑म् ॥ १० ॥ इति पञ्चाष्टके चतुर्भाध्याये ससदशो वर्गः ॥ [५१ ( ३ ) ] थुष्टिगुः काण्य ऋषिः । इन्धो देवता | प्रगाथः इन्दुः (= विषमा बृद्दत्यः समाः सर्वोबृहरयः ) । यथा॒ा ग सर्वरणि॒ सोम॑मि॒न्द्रापि॑चः सु॒तम् । नौपा॑तिथौ मघव॒त्न् मेष्या॑तिथो॑ पु॒ष्टि॑ श्रुष्टि॑ग॒ सर्वा॑ ॥ १ ॥ यथा॑ ऽ मनौ॑ । साऽव॑र॒णैौ । सोम॑म् । इ॒न्द्र॒ । अपि॑वः । सु॒तम् । नीप॑ऽअतिथौ । म॒घऽव॒न् । मेय॑ऽअतिथौ । पुष्टि॑िऽयो । श्रुटैिगो | सच ॥ १ ॥ । पार्यद्वाणः प्रस्क॑नं॒ राम॑सादय॒च्छमा॑नं॒ जिनि॒मृद्धृतम् । स॒हस्र॑ण्यसपास॒द् गवा॒ामृप॒स्त्वतो॒ दस्य॑ते॒ वृक॑ः ॥ २ ॥ पाप॑दे॒ाणः । अरक॑ध्वम् । सम् । अ॒स॒द॒य॒त् । शमा॑नम् । जिमि॑म् | उद्धितम् । स॒हस्ररण | अ॒द् । गम्। ऋषैिः । वाऽजेतः | दस्येवे । धुकेः ॥ २ ॥ उ॒क्थेभि॒र्न वि॒न्यते॑ चि॒क अ॑प॒चोद॑न । इन्द्रं॒ तमच्छ बद॒ नव्य॑स्या स॒त्यरि॑ष्यन्तं॒ न भोज॑से ॥ ३ ॥ यः॥ उ॒क्षेभि॑ः । न । वि॒न्धते॑ वि॒कत् | यः । ऋ॒पि॒ऽचोद॑नः । इन्द्र॑म् | तम् | अष्टे | बटु | नव्य॑स्या | पती | अरन्तम् । न | भोज॑से ॥ ३ ॥ 1