पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/५०७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२७८८ ऋग्ये समाप्ये भ, ४, १९ सु॒र॒ण्यवः॑ः । गधु॑ऽमन्तम् । घृ॒न॒ऽरचुस॑म् | विप्रा॑सः । अ॒र्कम् । आनूचुः । अ॒स्मे इति॑ । र॒यिः । प॒म॒ये । घृ॒ष्य्य॑म् | शः | अ॒स्मे इति॑ । स॒नस॑ः | इन्द॑वः ॥ १० ॥ इति पष्ठाटके चतुर्थाध्यायै एकोनविंशो वर्गः ॥ [ ५२ ( ४ ) ] मायुः काण्व ऋषिः । इन्दो देवता प्रगामः छन्दः (= विषमा बृहत्यः समाः सतोगृहत्यः ) । यथा॒ मतॊ विष॑स्वति॒ सोमे॑ श॒क्रापि॑चः सु॒तम् । यथा॑ त्रि॒ते छन्दः॑ इन्द्र॒ जुजो॑पस्य॒ाय मा॑दयसे॒ सर्वा॑ ॥ १ ॥ यथा॑ । मनो॑ । वि॒ित्र॑स्वति । सोम॑म् । शत्रू | अपि॑ियः । सु॒तम् । यथा॑ । त्रि॒ते । इन्द॑ः । इ॒न्द्र॒ । जुजो॑सि । आ॒यौ | मा॒दयसे॒ सर्वा॑ ॥ १ ॥ पृष॑त्रे॒ मेध्ये॑ मात॒रिश्व॒नीन्द्र॑ सु॒ाने अम॑न्दधाः । यथा॒ा सोम॒ दश॑शते॒ दशश्ये॒ स्यूम॑रसि ॥ २ ॥ पृष॑त्रे॒ । मेध्ये॑ । मा॒त॒रिश्व॑नि । इन्द्र॑ । सु॒व॒ाने | अम॑न्दयाः । यथा॑ । सोम॑म् । दर्शऽशिप्रे । दर्शऽओोण्ये | स्यूमेऽरश्मौ । ऋ॒र्जुनसि ॥ २ ॥ । य उ॒क्था केव॑ला द॒धे यः सोम॑ धृपि॒तानि॑चत् । यस्मै॒ विष्णुस्त्रीणि॑ प॒दा वि॑चक्र॒म उप॑ मि॒त्रस्य॒ धम॑भिः ॥ ३ ॥ य: । उ॒क्था । केव॑ला । द॒धे । यः । सोम॑म् । घृ॒वि॒ता । अपि॑त्रत् । यस्मै॑ । वि॑िष्णु॑ः । त्रीणि॑ । प॒दा । वि॒ऽच॒न॒मे | उप॑ | मि॒त्रस्य॑ | धर्मेऽभिः ॥ ३ ॥ यस्य॒ स्वमि॑न्द्र॒ स्तोमे॑षु॒ च॒ाफ्नो वाजें याजिञ्छतक्रतो । तं त्वा॑ व॒यं सु॒दुर्घोमिव गोदु॒हो॑ जुहूमते॑ श्रव॒स्यवः॑ ॥ ४ ॥ यस्य॑ ॥ त्वम् । इ॒न्द्व । स्तोमे॑षु । च॒कन॑ः । बाजे । जि॒न् । श॒ततो इति शतक्रतो । तम् । श्या । व॒यम् । स॒दुधा॑मू॒ऽइव | ग॒ोऽदुह॑ः । जु॒हुमसि॑ । श्र॒व॒स्यवः॑ ॥ ४ ॥ यो नो॑ द॒ाता स नः॑ पि॒ता पहाँ उग्र ईशान॒कृत् । अया॑मन्नु॒ग्रो म॒घवा॑ पु॒रु॒षसु॒र्गोरश्व॑स्य॒ प्र दा॑तु नः ॥ ५ ॥ पः । नः॒ः । द॒ाता | सः । नः॒ः । पि॒ता । म॒हान् | उ॒नः । ईशान॒ऽकृत् । अपा॑गन् । उ॒प्रः । म॒प्तवा॑ । पुरुइनर्स्- | गोः । अश्व॑स्य । प्र । दातु॒ । नः ॥ ५ ॥ छवि षष्ठाष्टके चतुर्थाध्याये विंशो वर्गः ॥