पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/५०८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५२, मे ६ ] में मण्डलम् यस्मै॒ त्वं च॑सो द॒ानाय॒ मंह॑से॒ स रा॒यस्पोप॑मिन्यति । व॒प्त॒यवो॒ वसु॑पति॑ श॒तम॑तं॒ स्तोम॒रिन्द्रं हवामहे || ६ || यस्मै॑ । त्वम् । व॒तो॒ इति॑ । द॒दा॒नाय॑ | मंह॑से । सः । रू॒यः । पोष॑म् ! इ॒न्व॒ति॒ । व॒सु॒ऽयवः॑ः । चक्षु॑ऽपतिम् । श॒तऽक॑तुम् । स्तोमैः । इन्द्र॑न् । ह॒वामहे ॥ ६॥ कृ॒दा च॒न प्र यु॑च्छस्यु॒भे नि पा॑सि॒ जन्म॑नौ । तुरी॑यादिस्य॒ हव॑नं त इन्द्रि॒यमा त॑स्थाम॒मृते॑ दि॒चि ॥ ७ ॥ कदा । च॒न । प्र । यु॒च्छति । उ॒भे इति॑ । न । प॒ासि॒ । जन्म॑नी॒ इति॑ । तुरी॑य । आ॒दि॒त्य॒ । हव॑नम् । ते॒ 1 इ॒न्द्रि॒यम् । आ । त॒स्यै॒ौ । अ॒मृत॑म् । दि॒त्रि ॥ ७ ॥ यस्मै॒ त्वं म॑घवन्निन्द्र गिर्वणः शिक्षो शिक्ष॑सि दा॒शुषे॑ । अ॒स्माकं॒ गिर॑ उ॒त सु॑ष्टुतिं व॑सो कण्व॒वच्छृणुधी हव॑म् ॥ ८ ॥ यत्मै॑ ॥ त्यम् । म॒व॒ऽव॒न् । इ॒न्छ । गिर्वणः । शिक्षो इति॑ । शिक्ष॑सि । द॒शुवै । अ॒स्माक॑म् । गिरैर॑ः । उ॒त 1 सु॒ऽस्तु॒तिग् । व॒स॒ इति॑ । क॒ण॒ऽऋत् । शृ॒णधि॒ि । हव॑म् ॥ ८ ॥ अस्ता॑नि॒ मन्म॑ पू॒र्व्यं ब्रह्मेन्द्रा॑य वोचत । पूर्वीऋ॒तस्प॑ बृह॒तीर॑नूषत स्तो॒तुर्मेधा अ॑सृक्षत ॥ ९ ॥ अ॒स्ता॑षि । म॒ग्ने॑ । पू॒र्व्यग् ॥ ब्रह्म॑ ॥ इन्द्रा॑य । चो॒तो॒च॒त॒ । पू॒र्वीः । ऋ॒तस्य॑ । च॒ह॒तीः । अ॒नूप॒त । स्तोतुः । मे॒धाः । असृक्षत ॥ ९ ॥ सं समि॑िन्द्र॒ो रायो॑ बृह॒तीर॑धा॒नु॒त॒ सं क्षोणी समु॒ सूर्य॑म् । शुकाः शुच॑य॒ः सं गवा॑शिर॒ः सोमा इन्द्रेममन्दिषुः ॥ १० ॥ सम् ॥ इन्द्र॑ः । राय॑ः। बृह॒तः । अ॒घून॒त॒ । सम् ॥ क्षो॒णी इति॑ । सम् । ॐ इति॑ि । सूर्य॑म् । सम् । शु॒क्रासः॑ः । शुच॑यः । सम् | गोऽओशिरः । सोमः | इन्द्र॑म् । अ॒मन्दपुः ॥ १० ॥ इति पहाटके चतुर्याध्याये एकविंशो वर्गः ॥ [ ५३ (५) ] मेष्यः काव्य ऋषिः । इन्द्रो देवधा प्रायः शब्दः (= विषमा वृहत्यः समाः सतोवृदयः) । उ॒प॒म॑ त्वा॑ म॒घोनां॒ ज्येष्ठै च वृष॒भाषणम् । पू॒भि॑ित्त॑मं ग॒घवन्निन्द्रः॑ गा॒शो॒विद॒मीशा॑नं॑ रा॒य ई॑महे ॥ १ ॥ २७८९