पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/५०९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्वेदे समाप्ये उ॒प॒ऽमम्, । त्वा॒ । म॒घोना॑म् । ज्येष्ठ॑म् । च॒ । च॒ष॒भावा॑म् । पूभि॑ित्त॑मम् । भ॒ध॒न॒न् । इ॒न्दू | गृ॒ोऽविद॑म् | ईशा॑नम् । रा॒पः । ईमहे ॥ १ ॥ य आ॒षु॑ वृ॒त्य॑मतिथि॒ग्बमदे॑यो चानो दि॒वेदि॑वे । तं त्वा॑ व॒र्य॑ हर्य॑श्वं॑ श॒तक्र॑तुंचाज॒यन्त हवामहे || २ || यः। धा॒युम् । च॒स॑म् । अ॒ति॒पि॒ऽग्यम् । अदे॑यः । च॒वृधा॒नः । दि॒वेऽदि॑वे । तम् | त्वा॒ । व॒यम् । हरे॑ऽअश्वम् । शतऽर्ऋतुम् । वा॒न॒ऽयन्त॑ः । ह॒वा ॥ २ ॥ आ नो॒ विश्वे॑षां॒ र मध्वः सिञ्च॒न्त्वद्र॑यः । ये प॑रा॒यति॑ सु॒न्वि॒रै जने॒ध्वा ये अ॒र्या॑वन्द॑वः ॥ ३ ॥ था | नः॒ः । त्रिवे॑षाम् । रसैन् । मध्वः॑ः । मि॒ञ्च॒न्तु | अद्र॑यः । ये । प॒रा॒ऽत्रति॑ । सु॒न्वि॒रे । जने॑षु । आ । ये । अ॒र्यो॒ऽवति॑ | इन्द॑वः ॥ ३ ॥ [क्ष ६, अ४, १२ चित्रा द्वेपौसि जुहि चाव चा कृ॑धि॒ विश्वे॑ सन्व॒न्त्वा वसु॑ । शोष्टि॑षु घिते॒ मदि॒रासो॑ अ॒शवो॒ यत्र॒ सोम॑स्य तृ॒म्पति॑ ॥ ४ ॥ विश्वा॑ । द्वेषा॑सि ॥ ज॒हि ॥ च॒ | अवं॑ । च॒ । आ । कृ॒धि॒ । विश्वे॑ । अ॒स्व॒न्तु॒ । आ । वसु॑ । शी॑ष्टि॑षु॒ । चि॒त् । ते॒ ॥ म॒दि॒रास॑ः । अ॒शवः॑ः | यत्रे | सोम॑स्य | तुम्पस ॥ ४ ॥ इति षष्टाष्टके चतुर्थाध्याये द्वाविंशो वर्गः ॥ इन्द्र॒ नेदी॑य॒ एदि॑हि मि॒तमैघाभिरू॒तिभिः । आशँतम शंत॑माभिर॒भिष्टि॑भि॒रा स्वा॑पे स्व॒भि॑िः ॥ ५ ॥ इवें वेदी आइन् । आ । श॒ण्ऽत॒म् । शम्ऽत॑माभिः । अ॒भिष्टि॑ऽभिः । आ । सु॒अ॒पे । स्व॒पिऽभि॑ः ॥ ५ ॥ आ॒जि॒वः॑र॒ सत्प॑ति॑ि वि॒श्वच॑र्षणि॑ि कृ॒धि प्र॒जास्वाम॑गम् । प्र सू, ति॑रा॒ सूची॑भि॒र्ये त॑ उ॒षयः क्रतु॒ पुन॒त अनुपक् ॥ ६ ॥ आ॒जि॒ऽरे॑म् । सत॒ऽप॑तिम् । वि॒श्वच॑र्षणिम् | कृ॒भि | प्र॒ऽजाड़े। आऽभगम् । । प्र । सु । तिर । शची॑भिः । ये । ते॒ । उ॒क्थिन॑ः । ऋतु॑म् । पु॒न॒ते । आ॒नुषक् ॥ ६ ॥ यस्ते॒ साधि॒ष्ठोऽव॑से॒ ते स्या॑म॒ भरे॑षु॒ ते । व॒यं होत्रभिरु॒त दे॒वहू॑तिभिः सस॒वांस मनामहे ॥ ७ ॥