पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/५१०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आमं] मण्डलम् सू ५३, मं८ ] यः । ते॒ । साधि॑ष्ठः । अव॑से । ते । स्या॒म॒ । भरे॑षु । ते॒ । च॒यम् । होत्रा॑भिः । उ॒त । दे॒वहू॑तिऽभिः । स॒स॒ऽवस॑ः | म॒ना॒महे॒ ॥ ७ ॥ अ॒हं हि ते॑ हरिवो॒ो ब्रह्म॑ चाज॒युराज यामि॒ सद॒ोतिभिः॑ । त्वामिदे॒व तम॑मे॒ सम॑श्व॒युर्गच्युरमै मध॒नाम् ॥ ८ ॥ अ॒हम् । हि॑ । ते॒ । ह॒हा॑र॒ऽव॒ः । ब्रह्म॑ । वा॒ज॒ऽश्रुः । आ॒जम् | यामि॑ । स॒दा॑ । ऊ॒तऽभैः । त्वाम् । इत् । ए॒व । तम् । अमे॑ । सम् | अ॒श्व॒ऽयुः । ग॒व्युः | अने॑ | म॒थुनाम् ॥ ८ ॥ इति पष्ठाटके चतुर्थाध्याये यो वर्गः ॥ [५४ (६) ] मातरिश्वा काण्व ऋषिः । इन्द्रो देवता, तृतीयाचतुर्थ्योः विश्वे देवाः | प्रगाभः छन्दः (= दिघमा बृहत्यः समाः सत्तोबृदूरयः ) । ए॒तत् त॑ इन्द्रा॑ वी॒ीये॑ गृ॒ीभि॑िर्गृणन्त का॒रवः॑ः । ते स्तोम॑न्त॒ ऊर्ज॑मावन् घृ॒त॒श्चुतै पौरास नक्षन् धी॒तिभि॑ः ॥ १॥ ए॒तत् । ते॒ । इ॒न्द्र॒ । वी॒र्य॑म् । ग॒ऽभिः । गुणन्ति । कारः । ते । स्तोम॑न्तः । ऊर्ज॑म् । अ॒च॒न् । घृ॒त॒ऽञ्च॒त॑म् । प॒ौरास॑ः । नक्षन् । धी॒तिऽभिः॑ः ॥ १ ॥ नक्ष॑न्त॒ इन्द्र॒मव॑से सु॒कृ॒त्यया॒ा येषो॑ सु॒तेषु॒ मन्द॑से । यथा॑ स॑व॒ते॑ अम॑द॒द्रो॒ यथा॑ कृ॒श ए॒वास्मे इ॑न्द्र मत्स्य ॥ २ ॥ नक्ष॑न्ते । इन्द्र॑म् । अव॑से॒ । सु॒ऽकृ॒त्यया॑ । येषा॑म् । सु॒तेषु॑ ॥ मन्द॑से । यथा॑ । स॒ग्ऽव॒र्ते । अम॑दः । यथा॑ । कृ॒रौ । ए॒व । अ॒स्मे इति॑ । इ॒न्द्र॒ । म॒त्स्व॒ ॥ २ ॥ आ नो॒ विश्वे॑ स॒जोष॑स॒ो देवा॑सो॒ो गन्त॒नोप॑ नः । चवो रुद्रा अव॑से न॒ आ गम॑ञ्छुप्यन्तु॑ म॒रुतो॒ हव॑म् ॥ ३॥ आ । नः॒ः । विवे॑ । स॒ऽजोप॑सः । देवो॑सः । गन्त॑न । उप॑ । नः॒ः । घरो॒त्रः । रु॒वाः । अव॑से॒ । नः॒ः । आ । ग॒भुन् | शृ॒ण्वन्तु॑ ॥ म॒रुत॑ः ॥ ह॒वं॑म् ॥ ३ ॥ पू॒षा विष्णुर्हव॑नं मे॒ सर॑स्व॒त्यव॑न्तु॒ स॒प्त सिन्ध॑यः । आपो॒ो चात॒ः पर्व॑तास॒ो वन॒स्पतिः॑ शृ॒णोतु॑ पृथि॒व हव॑म् ।। ४ ।। पुषा । विष्णुः । इव॑नग । मे॒ सर॑स्वती । अष॑न्तु । स॒प्त । सिन्ध॑वः । आपैः । यातैः । पर्ध॑तासः । ब॒न॒स्पति॑ः । शृ॒णोतु॑ । पृथि॒वी । हव॑म् ॥ ४ ॥ इदि पटाके चतुर्थीमाः ॥ 1 २७६१